Pages

Sri rudram Laghunyasa in English

Sri Rudram Laghunyasam – English  lyrics(Text)
Sri Rudram Laghunyas Script

OM athaatmaanagM Sivaatmaanag Sree rudraroopaM dhyaayEt ||

SuddhasphaTika saMkaaSaM trinEtraM paMcha vaktrakam |
gaMgaadharaM daSabhujaM sarvaabharaNa bhooShitam ||

neelagreevaM SaSaaMkaaMkaM naaga yagnyOpa veetinam |
vyaaghra charmOttareeyaM cha varENyamabhaya pradam ||

kamaMDalvakSha sootraaNaaM dhaariNaM SoolapaaNinam |
jvalantaM piMgaLajaTaa Sikhaa muddyOta dhaariNam ||

vRuSha skaMdha samaarooDham umaa dEhaartha dhaariNam |
amRutEnaaplutaM SaantaM divyabhOga samanvitam ||

digdEvataa samaayuktaM suraasura namaskRutam |
nityaM cha SaaSvataM SuddhaM dhruva-makShara-mavyayam ||

sarva vyaapina-meeSaanaM rudraM vai viSvaroopiNam |
EvaM dhyaatvaa dvijaH samyak tatO yajanamaarabhEt ||

athaatO rudra snaanaarchanaabhiShEka vidhiM vyaakhyaasyaamaH | aadita Eva teerthE snaatvaa udEtya SuchiH prayatO brahmachaaree Suklavaasaa dEvaabhimukhaH sthitvaa aatmani dEvataaH sthaapayEt ||

prajananE brahmaa tiShThatu | paadayO-rviShNustiShThatu | hastayO-rharastiShThatu | baahvOrindrastiShTatu | jaTharEgnistiShThatu | hRudayE SivastiShThatu | kaNThE vasavastiShThantu | vaktrE sarasvatee tiShThatu | naasikayO-rvaayustiShThatu | nayanayOSchaMdraadityau tiShTEtaam | karNayOraSvinau tiShTEtaam | lalaaTE rudraastiShThantu | moordhnyaadityaastiShThantu | Sirasi mahaadEvastiShThatu | SikhaayaaM vaamadEvaastiShThatu | pRuShThE pinaakee tiShThatu | purataH Soolee tiShThatu | paarSyayOH SivaaSaMkarau tiShThEtaam | sarvatO vaayustiShThatu | tatO bahiH sarvatOgni-rjvaalaamaalaa-parivRutastiShThatu | sarvEShvaMgEShu sarvaa dEvataa yathaasthaanaM tiShThantu | maagM rakShantu |

agnirmE’ vaachi SritaH | vaagdhRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni |
vaayurmE” praaNE SritaH | praaNO hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | sooryO’ mE chakShuShi SritaH | chakShurhRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | chandramaa’ mE mana’si SritaH | manO hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | diSO’ mE SrOtrE” SritaaH | SrOtragM hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | aapO’ mE rEta’si SritaaH | rEtO hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | pRuthivee mE Saree’rE SritaaH | Saree’ragM hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | OShadhi vanaspatayO’ mE lOma’su SritaaH | lOmaa’ni hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | indrO’ mE balE” SritaH | balagM hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | parjanyO’ mE moordhni SritaH | moordhaa hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | eeSaa’nO mE manyau SritaH | manyurhRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | aatmaa ma’ aatmani’ SritaH | aatmaa hRuda’yE | hRuda’yaM mayi’ | ahamamRutE” | amRutaM brahma’Ni | puna’rma aatmaa punaraayu raagaa”t | punaH’ praaNaH punaraakoo’tamaagaa”t | vaiSvaanarO raSmibhi’r-vaavRudhaanaH | antasti’ShThatvamRuta’sya gOpaaH ||

asya Sree rudraadhyaaya praSna mahaamantrasya aghOra RuShiH, anuShTup chandaH, sankarShaNa moorti svaroopO yOsaavaadityaH paramapuruShaH sa ESha rudrO dEvataa | namaH SivaayEti beejam | SivataraayEti SaktiH | mahaadEvaayEti keelakam | Sree saaMba sadaaSiva prasaada siddhyarthE japE viniyOgaH ||

OM agnihOtraatmanE aMguShThaabhyaaM namaH | darSapoorNa maasaatmanE tarjaneebhyaaM namaH | caatur-maasyaatmanE madhyamaabhyaaM namaH | nirooDha paSubandhaatmanE anaamikaabhyaaM namaH | jyOtiShTOmaatmanE kaniShThikaabhyaaM namaH | sarvakratvaatmanE karatala karapRuShThaabhyaaM namaH ||

agnihOtraatmanE hRudayaaya namaH | darSapoorNa maasaatmanE SirasE svaahaa | caatur-maasyaatmanE Sikhaayai vaShaT | nirooDha paSubaMdhaatmanE kavacaaya hum | jyOtiShTOmaatmanE nEtratrayaaya vauShaT | sarvakratvaatmanE astraaya phaT | bhoorbhuvassuvarOmiti digbandhaH ||

dhyaanaM

aapaataaLa-nabhaHsthalaanta-bhuvana-brahmaaNDa-maavisphurat-
jyOtiH sphaaTika-liMga-mauLi-vilasatpoorNEndu-vaantaamRutaiH |
astOkaapluta-mEka-meeSa-maniSaM rudraanu-vaakaaMjapan
dhyaayE-deepsita-siddhayE dhruvapadaM viprObhiShiMchE-cchivam ||

brahmaaNDa vyaaptadEhaa bhasitahimarucaa bhaasamaanaa bhujaMgaiH
kaNThE kaalaaH kapardaakalita-SaSikalaa-SchaNDa kOdaNDahastaaH |
tryakShaa rudraakShamaalaaH prakaTitavibhavaaH SaaMbhavaa moortibhEdaaH
rudraaH Sreerudrasookta-prakaTitavibhavaa naH prayacChantu saukhyam ||

OM gaNaanaa”M tvaa gaNapa’tigM havaamahE kaviM ka’veenaamu’pamaSra’vastamam | jyEShTharaajaM brahma’NaaM brahmaNaspata aa na’H SRuNvannootibhi’sseeda saada’nam || mahaagaNapatayE namaH ||

SaM cha’ mE maya’Scha mE priyaM cha’ mEnukaamaScha’ mE kaama’Scha mE saumanasaScha’ mE bhadraM cha’ mE SrEya’Scha mE vasya’Scha mE yaSa’Scha mE bhaga’Scha mE dravi’NaM cha mE yantaa cha’ mE dhartaa cha’ mE kShEma’Scha mE dhRuti’Scha mE viSva’M cha mE maha’Scha mE saMviccha’ mE gnyaatra’M cha mE sooScha’ mE prasooScha’ mE seera’M cha mE layaScha’ ma RutaM cha’ mEmRuta’M cha mEyakShmaM cha mEnaa’mayaccha mE jeevaatu’Scha mE deerghaayutvaM cha’ mEnamitraM cha mEbha’yaM cha mE sugaM cha’ mE Saya’naM cha mE sooShaa cha’ mE sudina’M cha mE ||

OM SaantiH SaantiH Saanti’H ||