Pages

Dwadasa Jyotirlinga Stotram in English

Dwadasa Jyotirlinga Stotram – English Lyrics (Text)

Dwadasa Jyotirlinga Stotram – English Script

Author: ādi śaṅkarācārya

laghu stotram
saurāṣṭre somanādhañca śrīśaile mallikārjunam |
ujjayinyāṃ mahākālam oṅkāretvamāmaleśvaram ||
parlyāṃ vaidyanādhañca ḍhākinyāṃ bhīma śaṅkaram |
setubandhetu rāmeśaṃ nāgeśaṃ dārukāvane ||
vāraṇāśyāntu viśveśaṃ trayambakaṃ gautamītaṭe |
himālayetu kedāraṃ ghṛṣṇeśantu viśālake ||

etāni jyotirliṅgāni sāyaṃ prātaḥ paṭhennaraḥ |
sapta janma kṛtaṃ pāpaṃ smaraṇena vinaśyati ||

sampūrṇa stotram
saurāṣṭradeśe viśade‌உtiramye jyotirmayaṃ candrakaḷāvataṃsam |
bhaktapradānāya kṛpāvatīrṇaṃ taṃ somanāthaṃ śaraṇaṃ prapadye || 1 ||

śrīśailaśṛṅge vividhaprasaṅge śeṣādriśṛṅge‌உpi sadā vasantam |
tamarjunaṃ mallikapūrvamenaṃ namāmi saṃsārasamudrasetum || 2 ||

avantikāyāṃ vihitāvatāraṃ muktipradānāya ca sajjanānām |
akālamṛtyoḥ parirakṣaṇārthaṃ vande mahākālamahāsureśam || 3 ||

kāverikānarmadayoḥ pavitre samāgame sajjanatāraṇāya |
sadaiva māndhātṛpure vasantam oṅkāramīśaṃ śivamekamīḍe || 4 ||

pūrvottare prajvalikānidhāne sadā vasaṃ taṃ girijāsametam |
surāsurārādhitapādapadmaṃ śrīvaidyanāthaṃ tamahaṃ namāmi || 5 ||

yaṃ ḍākiniśākinikāsamāje niṣevyamāṇaṃ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddhaṃ taṃ śaṅkaraṃ bhaktahitaṃ namāmi || 6 ||

śrītāmraparṇījalarāśiyoge nibadhya setuṃ viśikhairasaṅkhyaiḥ |
śrīrāmacandreṇa samarpitaṃ taṃ rāmeśvarākhyaṃ niyataṃ namāmi || 7 ||

yāmye sadaṅge nagare‌உtiramye vibhūṣitāṅgaṃ vividhaiśca bhogaiḥ |
sadbhaktimuktipradamīśamekaṃ śrīnāganāthaṃ śaraṇaṃ prapadye || 8 ||

sānandamānandavane vasantam ānandakandaṃ hatapāpabṛndam |
vārāṇasīnāthamanāthanāthaṃ śrīviśvanāthaṃ śaraṇaṃ prapadye || 9 ||

sahyādriśīrṣe vimale vasantaṃ godāvaritīrapavitradeśe |
yaddarśanāt pātakaṃ pāśu nāśaṃ prayāti taṃ tryambakamīśamīḍe || 10 ||

mahādripārśve ca taṭe ramantaṃ sampūjyamānaṃ satataṃ munīndraiḥ |
surāsurairyakṣa mahoragāḍhyaiḥ kedāramīśaṃ śivamekamīḍe || 11 ||

ilāpure ramyaviśālake‌உsmin samullasantaṃ ca jagadvareṇyam |
vande mahodāratarasvabhāvaṃ ghṛṣṇeśvarākhyaṃ śaraṇaṃ prapadye || 12 ||

jyotirmayadvādaśaliṅgakānāṃ śivātmanāṃ proktamidaṃ krameṇa |
stotraṃ paṭhitvā manujo‌உtibhaktyā phalaṃ tadālokya nijaṃ bhajecca ||