Pages

Jagannatha Ashtakam in Sanskrit

Jagannatha Ashtakam – Sanskrit (Text)

Jagannatha Ashtakam – Sanskrit Script

रचन: शन्कराचार्य

कदाचि त्कालिन्दी तटविपिनसङ्गीतकपरॊ
मुदा गॊपीनारी वदनकमलास्वादमधुपः
रमाशम्भुब्रह्मा मरपतिगणॆशार्चितपदॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 1 ॥

भुजॆ सव्यॆ वॆणुं शिरसि शिखिपिंछं कटितटॆ
दुकूलं नॆत्रान्तॆ सहचर कटाक्षं विदधतॆ
सदा श्रीमद्बृन्दा वनवसतिलीलापरिचयॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 2 ॥

महाम्भॊधॆस्तीरॆ कनकरुचिरॆ नीलशिखरॆ
वसन्प्रासादान्त -स्सहजबलभद्रॆण बलिना
सुभद्रामध्यस्थ स्सकलसुरसॆवावसरदॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 3 ॥

कथापारावारा स्सजलजलदश्रॆणिरुचिरॊ
रमावाणीसौम स्सुरदमलपद्मॊद्भवमुखैः
सुरॆन्द्रै राराध्यः श्रुतिगणशिखागीतचरितॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 4 ॥

रथारूढॊ गच्छ न्पथि मिलङतभूदॆवपटलैः
स्तुतिप्रादुर्भावं प्रतिपद मुपाकर्ण्य सदयः
दयासिन्धु र्भानु स्सकलजगता सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 5 ॥

परब्रह्मापीडः कुवलयदलॊत्फुल्लनयनॊ
निवासी नीलाद्रौ निहितचरणॊनन्तशिरसि
रसानन्दॊ राधा सरसवपुरालिङ्गनसुखॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 6 ॥

न वै प्रार्थ्यं राज्यं न च कनकितां भॊगविभवं
न याचॆ2 हं रम्यां निखिलजनकाम्यां वरवधूं
सदा कालॆ कालॆ प्रमथपतिना चीतचरितॊ
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 7 ॥

हर त्वं संसारं द्रुततर मसारं सुरपतॆ
हर त्वं पापानां वितति मपरां यादवपतॆ
अहॊ दीनानाथं निहित मचलं निश्चितपदं
जगन्नाथः स्वामी नयनपथगामी भवतु मॆ ॥ 8 ॥

इति जगन्नाथाकष्टकं