Pages

Manyu Suktam in Sanskrit

Manyu Suktam – Sanskrit Lyrics (Text)

Manyu Suktam – Sanskrit Script

ऋग्वॆद संहिता; मण्डलं 10; सूक्तं 83,84

यस्तॆ॓ म॒न्यॊ‌உवि॑धद् वज्र सायक॒ सह॒ ऒजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया॓ यु॒जा सह॑स्कृतॆन॒ सह॑सा॒ सह॑स्वता ॥ 1 ॥

म॒न्युरिन्द्रॊ॓ म॒न्युरॆ॒वास॑ दॆ॒वॊ म॒न्युर् हॊता॒ वरु॑णॊ जा॒तवॆ॓दाः ।
म॒न्युं विश॑ ईलतॆ॒ मानु॑षी॒र्याः पा॒हि नॊ॓ मन्यॊ॒ तप॑सा स॒जॊषा॓ः ॥ 2 ॥

अ॒भी॓हि मन्यॊ त॒वस॒स्तवी॓या॒न् तप॑सा यु॒जा वि ज॑हि शत्रू॓न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ 3 ॥

त्वं हि म॓न्यॊ अ॒भिभू॓त्यॊजाः स्वय॒म्भूर्भामॊ॓ अभिमातिषा॒हः ।
वि॒श्वच॑र्-षणिः॒ सहु॑रिः॒ सहा॓वान॒स्मास्वॊजः॒ पृत॑नासु धॆहि ॥ 4 ॥

अ॒भा॒गः सन्नप॒ परॆ॓तॊ अस्मि॒ तव॒ क्रत्वा॓ तवि॒षस्य॑ प्रचॆतः ।
तं त्वा॓ मन्यॊ अक्र॒तुर्जि॑हीला॒हं स्वात॒नूर्ब॑ल॒दॆया॓य॒ मॆहि॑ ॥ 5 ॥

अ॒यं तॆ॓ अ॒स्म्युप॒ मॆह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरॆ विश्वधायः ।
मन्यॊ॓ वज्रिन्न॒भि मामा व॑वृत्स्वहना॓व॒ दस्यू॓न् ऋ॒त बॊ॓ध्या॒पॆः ॥ 6 ॥

अ॒भि प्रॆहि॑ दक्षिण॒तॊ भ॑वा॒ मॆ‌உधा॓ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ।
जु॒हॊमि॑ तॆ ध॒रुणं॒ मध्वॊ॒ अग्र॑मुभा उ॑पा॒ंशु प्र॑थ॒मा पि॑बाव ॥ 7 ॥

त्वया॓ मन्यॊ स॒रथ॑मारु॒जन्तॊ॒ हर्ष॑माणासॊ धृषि॒ता म॑रुत्वः ।
ति॒ग्मॆष॑व॒ आयु॑धा स॒ंशिशा॓ना अ॒भि प्रयं॓तु॒ नरॊ॓ अ॒ग्निरू॓पाः ॥ 8 ॥

अ॒ग्निरि॑व मन्यॊ त्विषि॒तः स॑हस्व सॆना॒नीर्नः॑ सहुरॆ हू॒त ऎ॓धि ।
ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वॆद॒ ऒजॊ॒ मिमा॓नॊ॒ विमृधॊ॓ नुदस्व ॥ 9 ॥

सह॑स्व मन्यॊ अ॒भिमा॓तिम॒स्मॆ रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रॆहि॒ शत्रू॓न् ।
उ॒ग्रं तॆ॒ पाजॊ॓ न॒न्वा रु॑रुध्रॆ व॒शी वशं॓ नयस ऎकज॒ त्वम् ॥ 10 ॥

ऎकॊ॓ बहू॒नाम॑सि मन्यवीलि॒तॊ विशं॓विशं यु॒धयॆ॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क् त्वया॓ यु॒जा व॒यं द्यु॒मन्तं॒ घॊषं॓ विज॒याय॑ कृण्महॆ ॥ 11 ॥

वि॒जॆ॒ष॒कृदिन्द्र॑ इवानवब्र॒वॊ॒(ऒ)3॑‌உस्माकं॓ मन्यॊ अधि॒पा भ॑वॆ॒ह ।
प्रि॒यं तॆ॒ नाम॑ सहुरॆ गृणीमसि वि॒द्मातमुत्सं॒ यत॑ आब॒भूथ॑ ॥ 12 ॥

आभू॓त्या सह॒जा व॑ज्र सायक॒ सहॊ॓ बिभर्ष्यभिभूत॒ उत्त॑रम् ।
क्रत्वा॓ नॊ मन्यॊ स॒हमॆ॒द्यॆ॓धि महाध॒नस्य॑ पुरुहूत स॒ंसृजि॑ ॥ 13 ॥

संसृ॑ष्टं॒ धन॑मु॒भयं॓ स॒माकृ॑तम॒स्मभ्यं॓ दत्तां॒ वरु॑णश्च म॒न्युः ।
भियं॒ दधा॓ना॒ हृद॑यॆषु॒ शत्र॑वः॒ परा॓जितासॊ॒ अप॒ निल॑यन्ताम् ॥ 14 ॥

धन्व॑ना॒गाधन्व॑ ना॒जिञ्ज॑यॆम॒ धन्व॑ना ती॒व्राः स॒मदॊ॓ जयॆम ।
धनुः शत्रॊ॓रपका॒मं कृ॑णॊति॒ धन्व॑ ना॒सर्वा॓ः प्र॒दिशॊ॓ जयॆम ॥

भ॒द्रं नॊ॒ अपि॑ वातय॒ मनः॑ ॥

ॐ शान्ता॑ पृथिवी शि॑वम॒न्तरिक्षं॒ द्यौर्नॊ॓ दॆ॒व्य‌உभ॑यन्नॊ अस्तु ।
शि॒वा॒ दिशः॑ प्र॒दिश॑ उ॒द्दिशॊ॓ न॒‌உआपॊ॓ वि॒श्वतः॒ परि॑पान्तु स॒र्वतः॒ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥