Pages

Shiva Kavacham in English

Shiva Kavacham – English Lyrics (Text)

Shiva Kavacham – English Script

asya śrī śivakavaca stotra mahāmantrasya ṛṣabhayogīśvara ṛṣiḥ |
anuṣṭup chandaḥ |
śrīsāmbasadāśivo devatā |
oṃ bījam |
namaḥ śaktiḥ |
śivāyeti kīlakam |
mama sāmbasadāśivaprītyarthe jape viniyogaḥ ||

karanyāsaḥ
oṃ sadāśivāya aṅguṣṭhābhyāṃ namaḥ | naṃ gaṅgādharāya tarjanībhyāṃ namaḥ | maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ |

śiṃ śūlapāṇaye anāmikābhyāṃ namaḥ | vāṃ pinākapāṇaye kaniṣṭhikābhyāṃ namaḥ | yam umāpataye karatalakarapṛṣṭhābhyāṃ namaḥ |

hṛdayādi aṅganyāsaḥ
oṃ sadāśivāya hṛdayāya namaḥ | naṃ gaṅgādharāya śirase svāhā | maṃ mṛtyuñjayāya śikhāyai vaṣaṭ |

śiṃ śūlapāṇaye kavacāya hum | vāṃ pinākapāṇaye netratrayāya vauṣaṭ | yam umāpataye astrāya phaṭ | bhūrbhuvassuvaromiti digbandhaḥ ||

dhyānam
vajradaṃṣṭraṃ trinayanaṃ kālakaṇṭha marindamam |
sahasrakaramatyugraṃ vande śambhum umāpatim ||
rudrākṣakaṅkaṇalasatkaradaṇḍayugmaḥ pālāntarālasitabhasmadhṛtatripuṇḍraḥ |
pañcākṣaraṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajethāḥ ||

ataḥ paraṃ sarvapurāṇaguhyaṃ niḥśeṣapāpaughaharaṃ pavitram |
jayapradaṃ sarvavipatpramocanaṃ vakṣyāmi śaivam kavacaṃ hitāya te ||

pañcapūjā
laṃ pṛthivyātmane gandhaṃ samarpayāmi |
ham ākāśātmane puṣpaiḥ pūjayāmi |
yaṃ vāyvātmane dhūpam āghrāpayāmi |
ram agnyātmane dīpaṃ darśayāmi |
vam amṛtātmane amṛtaṃ mahānaivedyaṃ nivedayāmi |
saṃ sarvātmane sarvopacārapūjāṃ samarpayāmi ||

mantraḥ

ṛṣabha uvāca

namaskṛtya mahādevaṃ viśvavyāpinamīśvaram |
vakṣye śivamayaṃ varma sarvarakṣākaraṃ nṛṇām || 1 ||

śucau deśe samāsīno yathāvatkalpitāsanaḥ |
jitendriyo jitaprāṇaścintayecchivamavyayam || 2 ||

hṛtpuṇḍarīkāntarasanniviṣṭaṃ svatejasā vyāptanabhovakāśam |
atīndriyaṃ sūkṣmamanantamādyaṃ dhyāyet parānandamayaṃ maheśam ||

dhyānāvadhūtākhilakarmabandha- ściraṃ cidānanda nimagnacetāḥ |
ṣaḍakṣaranyāsa samāhitātmā śaivena kuryātkavacena rakṣām ||

māṃ pātu devokhiladevatātmā saṃsārakūpe patitaṃ gabhīre |
tannāma divyaṃ paramantramūlaṃ dhunotu me sarvamaghaṃ hṛdistham ||

sarvatra māṃ rakṣatu viśvamūrti- rjyotirmayānandaghanaścidātmā |
aṇoraṇiyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeṣāt ||

yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśoṣṭamūrtiḥ |
yopāṃ svarūpeṇa nṛṇāṃ karoti sañjīvanaṃ sovatu māṃ jalebhyaḥ ||

kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ |
sa kālarudrovatu māṃ davāgneḥ vātyādibhīterakhilācca tāpāt ||

pradīptavidyutkanakāvabhāso vidyāvarābhīti kuṭhārapāṇiḥ |
caturmukhastatpuruṣastrinetraḥ prācyāṃ sthito rakṣatu māmajasram ||

kuṭhārakheṭāṅkuśa śūlaḍhakkā- kapālapāśākṣa guṇāndadhānaḥ |
caturmukho nīlarucistrinetraḥ pāyādaghoro diśi dakṣiṇasyām ||

kundenduśaṅkhasphaṭikāvabhāso vedākṣamālā varadābhayāṅkaḥ |
tryakṣaścaturvaktra uruprabhāvaḥ sadyodhijātovatu māṃ pratīcyām ||

varākṣamālābhayaṭaṅkahastaḥ sarojakiñjalkasamānavarṇaḥ |
trilocanaścārucaturmukho māṃ pāyādudīcyāṃ diśi vāmadevaḥ ||

vedābhayeṣṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākṣaraśūlapāṇiḥ |
sitadyutiḥ pañcamukhovatānmām īśāna ūrdhvaṃ paramaprakāśaḥ ||

mūrdhānamavyānmama candramauliḥ bhālaṃ mamāvyādatha bhālanetraḥ |
netre mamāvyādbhaganetrahārī nāsāṃ sadā rakṣatu viśvanāthaḥ ||

pāyācchrutī me śrutigītakīrtiḥ kapolamavyātsatataṃ kapālī |
vaktraṃ sadā rakṣatu pañcavaktro jihvāṃ sadā rakṣatu vedajihvaḥ ||

kaṇṭhaṃ girīśovatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ |
dormūlamavyānmama dharmabāhuḥ vakṣaḥsthalaṃ dakṣamakhāntakovyāt ||

mamodaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī |
herambatāto mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvaro me ||

ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvarovyāt |
jaṅghāyugaṃ puṅgavaketuravyāt pādau mamāvyātsuravandyapādaḥ ||

maheśvaraḥ pātu dinādiyāme māṃ madhyayāmevatu vāmadevaḥ |
trilocanaḥ pātu tṛtīyayāme vṛṣadhvajaḥ pātu dināntyayāme ||

pāyānniśādau śaśiśekharo māṃ gaṅgādharo rakṣatu māṃ niśīthe |
gaurīpatiḥ pātu niśāvasāne mṛtyuñjayo rakṣatu sarvakālam ||

antaḥsthitaṃ rakṣatu śaṅkaro māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām |
tadantare pātu patiḥ paśūnāṃ sadāśivo rakṣatu māṃ samantāt ||

tiṣṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ |
vedāntavedyovatu māṃ niṣaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ||

mārgeṣu māṃ rakṣatu nīlakaṇṭhaḥ śailādidurgeṣu puratrayāriḥ |
araṇyavāsādi mahāpravāse pāyānmṛgavyādha udāraśaktiḥ ||

kalpāntakālograpaṭuprakopa- sphuṭāṭṭahāsoccalitāṇḍakośaḥ |
ghorārisenārṇava durnivāra- mahābhayādrakṣatu vīrabhadraḥ ||

pattyaśvamātaṅgarathāvarūthinī- sahasralakṣāyuta koṭibhīṣaṇam |
akṣauhiṇīnāṃ śatamātatāyināṃ chindyānmṛḍo ghorakuṭhāra dhārayā ||

nihantu dasyūnpralayānalārciḥ jvalattriśūlaṃ tripurāntakasya | śārdūlasiṃharkṣavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ||

duḥ svapna duḥ śakuna durgati daurmanasya- durbhikṣa durvyasana duḥsaha duryaśāṃsi | utpātatāpaviṣabhītimasadgrahārtiṃ vyādhīṃśca nāśayatu me jagatāmadhīśaḥ ||

oṃ namo bhagavate sadāśivāya

sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiṣṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇe nīlakaṇṭhāya pārvatīmanoharapriyāya somasūryāgnilocanāya bhasmoddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūṣaṇāya sṛṣṭisthitipralayakāla- raudrāvatārāya dakṣādhvaradhvaṃsakāya mahākālabhedanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadevādidevāya ṣaḍāśrayāya vedāntasārāya trivargasādhanāya anantakoṭibrahmāṇḍanāyakāya ananta vāsuki takṣaka- karkoṭaka śaṅkha kulika- padma mahāpadmeti- aṣṭamahānāgakulabhūṣaṇāya praṇavasvarūpāya cidākāśāya ākāśa dik svarūpāya grahanakṣatramāline sakalāya kalaṅkarahitāya sakalalokaikakartre sakalalokaikabhartre sakalalokaikasaṃhartre sakalalokaikagurave sakalalokaikasākṣiṇe sakalanigamaguhyāya sakalavedāntapāragāya sakalalokaikavarapradāya sakalalokaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśekharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niścintāya nirahaṅkārāya niraṅkuśāya niṣkalaṅkāya nirguṇāya niṣkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niṣkāraṇāya nirātaṅkāya niṣprapañcāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niṣkrodhāya nirlopāya niṣpāpāya nirbhayāya nirvikalpāya nirbhedāya niṣkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇa- saccidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tejorūpāya tejomayāya tejodhipataye jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga carmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla cāpabāṇagadāśaktibhindipāla- tomara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī cakrādyāyudhabhīṣaṇākāra- sahasramukhadaṃṣṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendrahāra nāgendravalaya nāgendracarmadhara nāgendraniketana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākṣa viśveśvara vṛṣabhavāhana viṣavibhūṣaṇa viśvatomukha sarvatomukha māṃ rakṣa rakṣa jvalajvala prajvala prajvala mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rogabhayam utsādayotsādaya viṣasarpabhayaṃ śamaya śamaya corān māraya māraya mama śatrūn uccāṭayoccāṭaya triśūlena vidāraya vidāraya kuṭhāreṇa bhindhi bhindhi khaḍgena chinddi chinddi khaṭvāṅgena vipodhaya vipodhaya musalena niṣpeṣaya niṣpeṣaya bāṇaiḥ santāḍaya santāḍaya yakṣa rakṣāṃsi bhīṣaya bhīṣaya aśeṣa bhūtān vidrāvaya vidrāvaya kūṣmāṇḍabhūtavetālamārīgaṇa- brahmarākṣasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śodhaya śodhaya vitrastaṃ mām āśvāsaya āśvāsaya narakamahābhayān mām uddhara uddhara amṛtakaṭākṣavīkṣaṇena māṃ- ālokaya ālokaya sañjīvaya sañjīvaya kṣuttṛṣṇārtaṃ mām āpyāyaya āpyāyaya duḥkhāturaṃ mām ānandaya ānandaya śivakavacena mām ācchādaya ācchādaya

hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namaste namaste namaḥ ||

pūrvavat – hṛdayādi nyāsaḥ |

pañcapūjā ||

bhūrbhuvassuvaromiti digvimokaḥ ||

phalaśrutiḥ
ṛṣabha uvāca ityetatparamaṃ śaivaṃ kavacaṃ vyāhṛtaṃ mayā |
sarva bādhā praśamanaṃ rahasyaṃ sarva dehinām ||

yaḥ sadā dhārayenmartyaḥ śaivaṃ kavacamuttamam |
na tasya jāyate kāpi bhayaṃ śambhoranugrahāt ||

kṣīṇāyuḥ prāptamṛtyurvā mahārogahatopi vā |
sadyaḥ sukhamavāpnoti dīrghamāyuśca vindati ||

sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam |
yo dhatte kavacaṃ śaivaṃ sa devairapi pūjyate ||

mahāpātakasaṅghātairmucyate copapātakaiḥ |
dehānte muktimāpnoti śivavarmānubhāvataḥ ||

tvamapi śraddayā vatsa śaivaṃ kavacamuttamam |
dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi ||

śrīsūta uvāca

ityuktvā ṛṣabho yogī tasmai pārthiva sūnave |
dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ ca ariniṣūdanam ||

punaśca bhasma saṃmantrya tadaṅgaṃ paritospṛśat |
gajānāṃ ṣaṭsahasrasya triguṇasya balaṃ dadau ||

bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ |
sa rājaputraḥ śuśubhe śaradarka iva śriyā ||

tamāha prāñjaliṃ bhūyaḥ sa yogī nṛpanandanam |
eṣa khaḍgo mayā dattastapomantrānubhāvataḥ ||

śitadhāramimaṃ khaḍgaṃ yasmai darśayase sphuṭam |
sa sadyo mriyate śatruḥ sākṣānmṛtyurapi svayam ||

asya śaṅkhasya nirhrādaṃ ye śṛṇvanti tavāhitāḥ |
te mūrcchitāḥ patiṣyanti nyastaśastrā vicetanāḥ ||

khaḍgaśaṅkhāvimau divyau parasainyavināśakau |
ātmasainyasvapakṣāṇāṃ śauryatejovivardhanau ||

etayośca prabhāvena śaivena kavacena ca |
dviṣaṭsahasra nāgānāṃ balena mahatāpi ca ||

bhasmadhāraṇa sāmarthyācchatrusainyaṃ vijeṣyase |
prāpya siṃhāsanaṃ pitryaṃ goptāsi pṛthivīmimām ||

iti bhadrāyuṣaṃ samyaganuśāsya samātṛkam |
tābhyāṃ sampūjitaḥ sotha yogī svairagatiryayau ||

iti śrīskāndamahāpurāṇe brahmottarakhaṇḍe śivakavaca prabhāva varṇanaṃ nāma dvādaśodhyāyaḥ sampūrṇaḥ || ||