Pages

Sree Kaala Hastiswara Satakam in English

Sree Kaala Hastiswara Satakam – English Lyrics (Text)

Sree Kaala Hastiswara Satakam – English Script

Author: dhūrjaṭi

śrīvidyutkalitā‌உjavañjavamahā-jīmūtapāpāmbudhā-
rāvegambuna manmanobjasamudī-rṇatvambuṃ golpoyitin |
devā! mī karuṇāśaratsamayamiṃ-teṃ jāluṃ jidbhāvanā-
sevaṃ dāmaratamparai maniyedan- śrī kāḷahastīśvarā! || 1 ||

vāṇīvallabhadurlabhambagu bhavaddvārambuna nnilci ni
rvāṇaśrīṃ jeṟapaṭṭaṃ jūcina vicāradrohamo nitya ka
ḷyāṇakrīḍalaṃ bāsi durdaśalapā lai rājalokādhama
śreṇīdvāramu dūṟañjesi tipuḍo śrī kāḷahastīśvarā! || 2 ||

antā midhya talañci cūcina naruṃ ḍaṭlau ṭeṟiṅgin sadā
kānta lputrulu nardhamun tanuvu ni kkambañcu mohārṇava
cibhrāntiṃ jendi jariñcu gāni paramārdhambaina nīyanduṃ dāṃ
jintākantayu jinta nilpaṇḍugadā śrī kāḷahastīśvarā! || 3 ||

nī nā sandoḍambāṭumāṭa vinumā nīceta jītambu neṃ
gāniṃ baṭṭaka santatambu madi veḍkaṃ goltu nantassapa
tnānīkambuna koppagimpakumu nannāpāṭīye cāluṃ de
jīnollaṃ gari nolla nolla sirulan śrī kāḷahastīśvarā! || 4 ||

bhavakelīmadirāmadambuna mahā pāpātmuṇḍai vīḍu na
nnu vivekimpaṃ ḍaṭañcu nenu narakārṇorāśipālainaṃ ba
ṭṭavu; bāluṇḍokacoṭa nāṭatamitoḍa nnūtaṃ gūlaṅgaṃ daṃ
ḍri vicārimpaka yuṇḍunā kaṭakaṭā śrī kāḷahastīśvarā! || 5 ||

svāmidrohamuṃ jesi yenokani golvambotino kāka ne
nīmāṭa nvinanollakuṇḍitino ninne dikkugāṃ jūḍano
yemī iṭṭivṛdhāparādhinagu nannī duḥkhavārāśivī
cī madhyambuna muñci yumpadagunā śrī kāḷahastīśvarā! || 6 ||

divijakṣmā ruha dhenu ratna ghanabhūti prasphuradratnasā
nuvu nī villu nidhīśvaruṇḍu sakhuṃ ḍarṇorāśikanyāvibhuṃ
ḍuviśeṣārcakuṃ ḍiṅka nīkena ghanuṇḍuṃ galgune nīvu cū
ci vicārimpavu lemi nevvaṇḍuḍupun śrī kāḷahastīśvarā! || 7 ||

nīto yudhdhamu ceya nompaṃ gavitā nirmāṇaśakti nninuṃ
brītuñjeyagalenu nīkoṟaku daṇḍriñjampagāñjāla nā
cetan rokaṭa ninnumottaveṟatuñjīkāku nābhakti ye
rītinnākiṅka ninnu jūḍagalugan śrī kāḷahastīśvarā! || 8 ||

ālumbiḍḍalu dallidaṇḍrulu dhanambañcu nmahābandhanaṃ
belā nāmeḍa gaṭṭināḍavika ninneveḷaṃ jintintu ni
rmūlambaina manambulo negaḍu durmohābdhiloṃ gruṅki yī
śīlāmālapu jinta neṭluḍipedo śrī kāḷahastīśvarā! || 9 ||

nippai pātakatūlaśaila maḍacun nīnāmamun mānavul
tappan davvula vinna nantaka bhujādarpoddhatakleśamul
tappundārunu muktu laudu ravi śāstrambulmahāpaṇḍitul
ceppaṅgā damakiṅka śaṅka valenā śrī kāḷahastīśvarā! || 10 ||

vīḍembabbina yappuḍuṃ dama nutul vinnappuḍumboṭṭaloṃ
gūḍunnappuḍu śrīvilāsamulu paikonnappuḍuṃ gāyakul
pāḍaṅga vinunappuḍun jelaṅgu dambhaprāyaviśrāṇana
krīḍāsaktula nemi ceppavaleno śrī kāḷahastīśvarā! || 11 ||

ninu sevimpaga nāpadal voḍamanī nityotsavaṃ babbanī
janamātruṇḍananī mahātmu ḍananī saṃsāramohambu pai
konanī ṅñānamu galganī grahaganul gundimpanī meluva
ccina rānī yavi nāku bhūṣaṇamulo śrī kāḷahastīśvarā! || 12 ||

e vedambu baṭhiñce lūta bhujaṅgaṃ beśāstramulsūce dā
ne vidyābhyasanambonarceṃ gari ceñcemantra mūhiñce bo
dhāvirbhāvanidānamul caduvulayyā! kāvu! mīpādasaṃ
sevāsaktiye kāka jantutatikin śrī kāḷahastīśvarā! || 13 ||

kāyal gāce vadhūnakhāgramulace gāyambu vakṣojamul
rāyan rāpaḍe ṟommu manmadha vihārakleśavibhrāntice
brāyaṃ bāyenu baṭṭagaṭṭe dalaceppan rota saṃsārameṃ
jeyañjāla viraktuṃ jeyaṅgadave śrī kāḷahastīśvarā! || 14 ||

ninnerūpamugā bhajintu madilo nīrūpu mokālo strī
canno kuñcamu mekapeṇṭikayo yī sandehamulmānpi nā
kannāra nbhavadīyamūrti saguṇā kārambugā jūpave
cinnīrejavihāramattamadhupā śrī kāḷahastīśvarā! || 15 ||

ninu nāvāṅkili gāvumaṇṭino marunnīlākābhrāntiṃ guṃ
ṭena pommaṇṭino yeṅgilicci tinu tiṇṭeṅgāni kādaṇṭino
ninu nemmindaga viśvasiñcusujanānīkambu rakṣimpañje
sina nāvinnapamela gaikonavayā śrī kāḷahastīśvarā! || 16 ||

ṟālan ṟuvvagaṃ jetulāḍavu kumārā! rammu rammñcuneṃ
jālan jampaṅga netramu ndiviyaṅgāśaktuṇḍaneṃ gānu nā
śīlaṃ bemani ceppanunnadiṅka nī cittambu nā bhāgyamo
śrīlakṣmīpatisevitāṅghriyugaḷā! śrī kāḷahastīśvarā! || 17 ||

rājul mattulu vāriseva narakaprāyambu vāriccunaṃ
bhojākṣīcaturantayānaturagī bhūṣādu lātmavyadhā
bījambul tadapekṣa cālu maritṛptiṃ bonditin ṅñānala
kṣmījāgratpariṇāma mimmu dayato śrī kāḷahastīśvarā! || 18 ||

nīrūpambu dalampaṅgāṃ dudamodal negāna nīvainaco
rārā rammani yañcuṃ jeppavu pṛdhārambhambu liṅkeṭikin!
nīra nmumpumu pāla mumpu miṅka ninne nammināṇḍaṃ jumī
śrīrāmārcita pādapadmayugaḷā śrī kāḷahastīśvarā! || 19 ||

nīku nmāṃsamu vāṃchayeni kaṟavā nīceta leḍuṇḍaṅgāṃ
jokainaṭṭi kuṭhāramuṇḍa nanala jyotuṇḍa nīruṇḍaṅgā
bākaṃ boppa ghaṭiñci cetipunukan bhakṣimpakāboyaceṃ
jekoṃ ṭeṅgilimāṃsamiṭlu dagunā śrī kāḷahastīśvarā! || 20 ||

rājai duṣkṛtiṃ jendeṃ janduruṇḍu rārājai kuberuṇḍu dṛ
grājīvambunaṃ gāñce duḥkhamu kurukṣmāpāluṃ ḍāmāṭane
yājiṃ gūle samastabandhuvulato nā rājaśabdhambu cī
chī janmāntaramandu nollanujumī śrī kāḷahastīśvarā! || 21 ||

rājardhātuṇḍainaco necaṭa dharmambuṇḍu nerīti nā
nājātikriya lerpaḍun sukhamu mānyaśreṇi keṭlabbu rū
pājīvāḷiki nedi dikku dhṛtinī bhaktul bhavatpādanī
rejambul bhajiyintu reteṟaṅgunan śrī kāḷahastīśvarā! || 22 ||

taraṅgal pippalapatramul meṟaṅgu ṭaddambul maruddīpamul
karikarṇāntamu leṇḍamāvula tatul khadyotkīṭaprabhal
suravīdhīlikhitākṣarambu lasuvul jyotsnāpaḥpiṇḍamul
sirulandela madāndhulauduru janul śrī kāḷahastīśvarā! || 23 ||

ninnunnammina rīti namma norulan nīkanna nākennale
rannaldammulu tallidaṇḍrulu gurundāpatsahāyundu nā
yannā! yennaḍu nannu saṃskṛtiviṣādāmbhodhi dāṭiñci ya
chcinnānandasukhābdhiṃ delcedo kade śrī kāḷahastīśvarā! || 24 ||

nī pañcaṃ baḍiyuṇḍagāṃ galiginan bhikṣānname cālu n
kṣepaṃ babbina rājakīṭamula nesevimpṅgānopa nā
śāpāśambulaṃ juṭṭi trippakumu saṃsārārdhamai baṇṭugāṃ
jepaṭṭaṃ daya galgeneni madilo śrī kāḷahastīśvarā! || 25 ||

nī perun bhavadaṅghritīrdhamu bhavanniṣṭhyūta tāmbūlamun
nī paḷlembu prasādamuṃ gonikadā ne biḍḍanaināṇḍa na
nnīpāṭiṃ garuṇimpu mompa niṅka nīnevvārikiṃ biḍḍagāṃ
jepaṭṭaṃ daguṃ baṭṭi mānaṃ dagado śrī kāḷahastīśvarā! || 26 ||

ammā yayya yaṭañcu nevvarini nenannanśivā! ninnune
summī! nī madiṃ dallidaṇḍrulanaṭañcu njūḍaṅgāmboku nā
kimmaiṃ dalliyuṃ daṇḍriyun guruṇḍu nīve kāka saṃsārapuṃ
jimmañjīkaṇṭi gappina ngaḍavu nan śrī kāḷahastīśvarā! || 27 ||

koḍukul puṭṭa raṭañcu neḍtu ravivekul jīvanabhrāntulai
koḍukul puṭṭare kauravendruna kanekul vārice negatul
vaḍaseṃ butrulu leni yā śukunakun bāṭillene durgatul!
ceḍune mokṣapadaṃ maputrakunakun śrī kāḷahastīśvarā! || 28 ||

grahadoṣambulu durnimittamulu nīkaḷyāṇanāmambu pra
tyahamuṃ berkonuttamottamula bādhambeṭṭagānopune?
dahanuṃ gappaṅgañjālune śalabhasantānambu nī sevaṃ je
si hataklesulu gārugāka manujul śrī kāḷahastīśvarā! || 29 ||

aḍugaṃmonika nanyamārgaratulambrāṇāvanotsāhinai
yaḍugamboyina modu nīdu padapadmārādhakaśreṇiyu
nneḍaku nninnu bhajimpaṅgāṅganiyu nākelā parāpekṣa ko
reḍi diṅkemi bhavatprasādame tagun śrī kāḷahastīśvarā! || 30 ||

madamātaṅgamu landalambula harul māṇikyamu lpallakul
mudital citradukūlamu lparimaḷambu lmokṣamīñjālune?
madilo vīni napekṣasesi nṛpadhāmadvāradeśambuṃ gā
ci dinambul vṛdhaputturaṅñulakaṭā śrī kāḷahastīśvarā! || 31 ||

rosī royadu kāminījanula tāruṇyorusaukhyambulan
pāsī pāyaru putramitrajana sampadbhrānti vāṃchālatal
kosī koyadu nāmanaṃ bakaṭa nīkuṃ brītigā sat kriyal
cesī ceyadu dīni truḷḷaṇapave śrī kāḷahastīśvarā! || 32 ||

enneḷḷundu nemi gandu niṅkanenevvāri rakṣiñcedan
ninne niṣṭha bhajiñceda nnirupamonnidrapramodambu nā
kennaṇḍabbeḍu nntakālamiṅka neniṭlunna nemayyeḍiṃ?
jinnambuccaka nannu nelukolave śrī kāḷahastīśvarā! || 33 ||

cāvaṃ gālamu ceruvau ṭeṟiṅgiyuṃ jālimpaṅgā leka na
nnevaidyuṇḍu cikitsaṃ brovaṅgalaṇḍo yemandu rakṣiñcuno
e velpul kṛpañjūturo yanucu ninnintainaṃ jintimpaṇḍā
jīvacchrādhdhamuṃ jesikonna yatiyun śrī kāḷahastīśvarā! || 34 ||

dinamuṃ jittamulo suvarṇamukharī tīrapradeśāmrakā
nanamadhyopala vedikāgramuna nānandambunaṃ baṅkajā
nananiṣtha nnunuṃ jūḍaṃ gannanadivo saukhyambu lakṣmīvilā
sinimāyānaṭanal sukhambu lagune śrī kāḷahastīśvarā! || 35 ||

ālañcu nmeḍaṃ gaṭṭi dāniki navatyaśreṇiṃ galpiñci ta
dbhālavrātamu niccipuccuṭanu sambandhambu gāviñci yā
mālarmambuna bāndhavaṃ baneḍi premaṃ gondaṟaṃ drippaṅgāṃ
sīlansīla yamarcina ṭlosaṅgito śrī kāḷahastīśvarā! || 36 ||

tanuve nityamugā nonarcu madiledā cacci janmimpakuṃ
ḍa nupāyambu ghaṭimpu māgatula reṇṭa nnerpu lekunna le
dani nākippuḍa ceppu ceyaṅgala kāryambunna saṃsevaṃ je
si ninuṃ gāñcedaṅgāka kālamunano śrī kāḷahastīśvarā! || 37 ||

padunālgele mahāyugambu loka bhūpāluṇḍu; celliñce na
yyudayāstācalasandhi nāṅña nokaṃ ḍāyuṣmantuṇḍai vīriya
bhyudayaṃ bevvaru ceppaṅgā vinaro yalpulmattulai yela ca
ccedaro rājula mañcu nakkaṭakaṭā! śrī kāḷahastīśvarā! || 38 ||

rājannantane povunā kṛpayu dharmambābhijātyambu vi
dyājātakṣama satyabhāṣaṇamu vidvanmitrasaṃrakṣayun
sauganyambu kṛtambeṟuṅgaṭayu viśvāsambu gākunna du
rbījaśreṣthulu gāṃ gatambu galade śrī kāḷahastīśvarā! || 39 ||

munu nīce napavargarājyapadavī mūrdhābhiṣekambu gāṃ
cina puṇyātmulu nenu nokkasarivo cintiñci cūḍaṅga ne
ṭlaninaṃ gīṭaphaṇīndrapotamadave daṇḍograhiṃsāvicā
rini gāṅgāṃ ninu gānaṅgāka madilo śrī kāḷahastīśvarā! || 40 ||

pavamānāśanabhūṣaṇaprakaramun bhadrebhacarmambu nā-
ṭavikatvambuṃ priyambulai bhugahaśuṇḍālātavīcārulan
bhavaduḥkhambulaṃ bāpu ṭoppuṃ jelandimbāṭiñci kaivalyami-
cci vinodiñcuṭa kemi kāraṇamayā śrī kāḷahastīśvarā! || 41 ||

amarastrīla ramiñcinaṃ jeḍadu mohaṃ bintayun brahmapa-
ṭṭamu sidhdhiñcina nāsa dīṟadu nirūḍhakrodhamun sarvalo-
kamula nmriṅgina māna dinduṃ gala sau-khyaṃ bolla nīsevaṃ je-
si mahāpātakavārirāśiṃ gaḍatun śrī kāḷahastīśvarā! || 42 ||

canuvāriṃ gani yedcuvāru jamuṇḍā satyambugā vattu me
manumānambiṅka ledu nammamani tārāveḷa nārevunan
munuṅgambovucu bāsa seyuṭa sumī mummāṭikiṃ jūḍagāṃ
jenaṭu lgānaru dīnibhāvamidivo śrī kāḷahastīśvarā! || 43 ||

bhavaduḥkhambulu rājakīṭamula nebrārdhiñcinaṃ bāyune
bhavadaṅghristuticetaṅgāka vilasadbālakṣudhākleśadu
ṣṭavidhulmānune cūḍa meṅkameḍacaṇṭandalli kāruṇyadba
ṣthiviśeṣambuna nicci caṇṭambale no śrī kāḷahastīśvarā! || 44 ||

pavi puṣpambagu nagni mañcagu nakūpārambu bhūmīsthalaṃ
bavu śatruṃ ḍatimitruṇḍau viṣamu divyāhāramau nennaṅgā
navanīmaṇḍalilopalan śiva śive tyābhāṣaṇollāsikin
śiva nī nāmamu sarvavaśyakaramau śrī kāḷahastīśvarā! || 45 ||

levo kānalaṃ gandhamūlaphalamul levo guhal toyamul
levo yeṟulaṃ ballavāstaraṇamul levo sadā yātmalo
levo nīvu viraktula nmanupa jāliṃ bondi bhūpāluran
seval seyaṅgaṃ bodu reloko janul śrī kāḷahastīśvarā! || 46 ||

munu neṃ buṭṭina puṭṭu lenni galavo mohambuce nanduñje
sina karmambula provu lenni galavo cintiñcinan gāna nī
jananambe yani yunna vāḍa nidiye cālimpave ninnuṃ go
lcina puṇyambunakuṃ gṛpāratuṇḍavai śrī kāḷahastīśvarā! || 47 ||

tanu vendāka dharitri nuṇḍu nanu nandākan mahārogadī
panaduḥkhādulaṃ bondakuṇḍa nanukampādṛṣṭi vīkṣiñci yā
venukan nīpadapadmamul dalañcucun viśvaprapañcambuṃ bā
sina cittambuna nuṇḍañjeyaṅgadave śrī kāḷahastīśvarā! || 48 ||

malabhūyiṣṭa manojadhāmamu suṣumnādvāramo yāru kuṃ
ḍaliyo pādakarākṣiyugmambulu ṣaṭkañjambulo momu dā
jalajambo niṭalambu candrakaḷayo saṅgambu yogambo gā
sili sevinturu kāntalan bhuvi janul śrī kāḷahastīśvarā! || 49 ||

jalakambul rasamul prasūnamulu vācābandhamul vādyamu
lkalaśabdhadhvanu lañcitāmbara malaṅkārambu dīptu lmeṟuṃ
gulu naivedyamu mādhurī mahimagāṃ goltunninun bhaktiraṃ
jila divyārcana gūrci nercina kriyan śrī kāḷahastīśvarā! || 50 ||

elīla nnutiyimpavaccu nupamotprekṣādhvanivyaṅgyaśa
bdhālaṅkāraviśeṣabhāṣala kalabhyambaina nīrūpamuṃ
jāluñjāluṃ gavitvamulnilucune satyambu varṇiñcuco
cī! lajjimparugāka mādṛśakavul śrī kāḷahastīśvarā! || 51 ||

pāluṃ buvvayuṃ beṭṭedaṃ guḍuvarā pāpanna rā yanna le
lelemmanna naraṇṭipaṇḍluṃ goni telekunna nenollanaṃ
ṭe lālimpare tallidaṇḍrulapu ḍaṭle tecci vātsalya la
kṣmīlīlāvacanambulaṃ guḍuparā śrī kāḷahastīśvarā! || 52 ||

kalalañcun śakunambulañcu grahayogaṃ bañcu sāmudrikaṃ
bu laṭañcuṃ devulañcu diṣṭmanucun bhūtambulañcu nviṣā
dulaṭañcu nnimiṣārdha jīvanamulañcuṃ brītiṃ buṭṭiñci yī
silugul prāṇulakenni cesitivayā śrī kāḷahastīśvarā! || 53 ||

talamīndaṃ gusumaprasāda malikasthānambupai bhūtiyun
gaḷasīmambuna daṇḍa nāsikatudan gandhaprasārambu lo
pala naivedyamuṃ jercu ne manujṃ ḍābhaktuṇḍu nīkeppuḍuṃ
jelikāḍai vihariñcu raupyagiripai śrī kāḷahastīśvarā! || 54 ||

āluṃ biḍḍalu mitrulun hitulu niṣṭardhambu līnerture
veḷa nvāri bhajimpaṃ jālipaḍa kāvirbhūta modambunaṃ
gālambella sukhambu nīku niṅka bhaktaśreṇi rakṣimpake
śrīlevvārikiṃ gūḍambeṭṭedavayā śrī kāḷahastīśvarā! || 55 ||

sulabhulmūrkhu lanuttamottamula rājulgalgiyeveḷa na
nnalantalabeṭṭina nī padābdhamulaṃ bāyañjāla nemiccinaṃ
galadhautācala melu ṭambunidhiloṃ gāpuṇḍu ṭabjambu paiṃ
jeluvoppun sukhiyimpaṃ gāñcuṭa sumī śrī kāḷahastīśvarā! || 56 ||

kaladhautādriyu nasthimālikayu gogandharvamun bunkayuṃ
bulitolu nbhasitambuṃ bāmpatodavul pokuṇḍaṃ dombuṭlakai
toli nevāralatoḍaṃ buṭṭaka kaḷādulgalge melayyenā
siluvuldūramucesikoṃ ṭeṟiṅgiye śrī kāḷahastīśvarā! || 57 ||

śrutulabhyāsamucesi śāstragarimal śodhiñci tattvambulan
mati nūhiñci śarīra masthiramu brahmambenna satyambu gāṃ
citi mañcun sabhalan vṛdhāvacanamu lceppaṅgane kāni ni
rjitacittasthira saukhyamul deliyaro śrī kāḷahastīśvarā! || 58 ||

gati nīvañcu bhajiñcuvāra lapavargaṃ bondagānela saṃ
tatamuṃ gūṭikinai carimpa vinaledā ’yāyu rannaṃ praya
cchati’ yañcunmoṟaveṭṭagā śrutulu saṃsārāndhakārābhi dū
ṣitadurmārgul gānaṃ gānambaḍavo śrī kāḷahastīśvarā! || 59 ||

ratirā juddhati mīṟa nokkapari gorājāśvuni nnottaṃ bo
nataṃ ḍādarpaku vega notta gavayaṃ bāmbotunuṃ dāṅki yu
grataṃ borāḍaṅganunna yunnaḍimi leṅgalvole śokānala
sthitipālai moṟapeṭṭunan manupave śrī kāḷahastīśvarā! || 60 ||

antā saṃśayame śarīraghaṭanambantā vicārambe lo
nantā duḥkhaparamparānivitame menantā bhayabhrāntame
yantānantaśarīraśoṣaṇame durvyāpārame dehikin
jintan ninnuṃ dalañci pondaru narul śrī kāḷahastīśvarā! || 61 ||

santoṣiñcitiniṃ jāluñjālu ratirājadvārasaukhyambulan
śāntin bonditiṃ jāluñjālu bahurājadvārasaukhyambulan
śāntiṃ bondedaṃ jūpu brahmapadarājadvārasaukhyambu ni
ścintan śāntuṇḍa naudu nī karuṇace śrī kāḷahastīśvarā! || 62 ||

stotraṃ banyulaṃ jeyanollani vratasthulvole vesambutoṃ
butrī putra kalatra rakṣaṇa kaḷābudhdhin nṛpālā(a)dhaman
bātraṃ bañcu bhajimpambodu ritiyun bhāṣyambe yivvāricā
ritraṃ bennaṇḍu mecca neñca madilo śrī kāḷahastīśvarā! || 63 ||

akalaṅkasthiti nilpi nāḍa manu ghaṇṭā(ā)rāvamun bindudī
pakaḷāśreṇi vivekasādhanamuloppan būni yānandatā
rakadurgāṭavilo manomṛgamugarvasphūrti vāriñcuvā
rikiṅgā vīḍu bhavograbandhalatikal śrī kāḷahastīśvarā! || 64 ||

okayardhambu ninnu ne naḍugaṅgā nūhiñci neṭlainaṃ bo
mmu kavitvambulu nākuṃ jendanivi yemo yaṇṭivā nāduji
hvaku naisargika kṛtya mintiya sumī prārdhiñcuṭe kādu ko
rikala nninnunugāna nāku vaśamā śrī kāḷahastīśvarā! || 65 ||

śukamul kiṃśukapuṣpamul gani phalastomaṃ baṭañcunsamu
tsukataṃ deraṅgaṃ bovu naccaṭa mahā duḥkhambu siddhiñcuṃ; ga
rmakaḷābhāṣalakellaṃ brāpulagu śāstrambu lvilokiñcuvā
riki nityatvamanīṣa dūramaguñjū śrī kāḷahastīśvarā! || 66 ||

okariṃ jampi padasthulai bratukaṃ dāmokkokka rūhinture
loko tāmennaṇḍuṃ jāvaro tamakuṃ bovo sampadal putrami
trakaḷatrādulatoḍa nitya sukhamandaṃ ganduro yunnavā
riki ledo mṛti yennaṇḍuṃ gaṭakaṭa śrī kāḷahastīśvarā! || 67 ||

nī kāruṇyamuṃ galginaṭṭi naruṃ ḍenīcālayambula joraṃ
ḍekārpaṇyapu māṭalāḍa narugaṃ ḍevvārito veṣamul
gaikoḍe matamul bhajimpaṃ ḍilanekaṣṭaprakārambulan
jīkākai ceḍipondu jīvanadaśan śrī kāḷahastīśvarā! || 68 ||

ṅñātul drohambu vāṇḍru seyukapaṭeryādi kriyādoṣamul
mātaṇḍrāna sahimparādu pratikarmambiñcuke jeyagāṃ
bote dosamu gāna māni yatinai poṅgorinan sarvadā
cetaḥkrodhamu māna deṭlu naḍutun śrī kāḷahastīśvarā! || 69 ||

caduvul nercina paṇḍitādhamulu svecchābhāṣaṇakrīḍalan
vadaran saṃśayabhīkarāṭavulaṃ drovaldappi vartimpaṅgā
madanakrodhakirātulanduṃ gani bhīmaprauḍhiceṃ dāṅkinaṃ
jedaruṃ jittamu cittagimpaṅgadave śrī kāḷahastīśvarā! || 70 ||

rosiṃ deṇṭidi ronta deṇṭidi mano rogasthuṇḍai dehi tāṃ
būsindeṇṭidi pūnta leṇṭivi madā(a)pūtambu lī dehamul
mūsindeṇṭidi mūntaleṇṭivi sadāmūḍhatvame kāni tāṃ
jesindeṇṭidi centaleṇṭivi vṛdhā śrī kāḷahastīśvarā! || 71 ||

śrī śaileśu bhajintuno yabhavuṅgāñcī nādhu sevintuno
kāśīvallabhuṃ golvamboduno mahā kāḷeśuṃ būjintuno
nāśīlaṃ baṇuvaina meru vanucun rakṣimpave nī kṛpā
śrī śṛṅgāravilāsahāsamulace śrī kāḷahastīśvarā! || 72 ||

ayavārai cariyimpavaccuṃ dana pādāṃ(a)bhojatīrdhambulan
dayatoṃ gommanavaccu sevakuni yardhaprāṇadehādula
nniyu nā sommanavaccuṅgāni sirulannindiñci ninnātmani
ṣkriyataṃ gānaṅgarādu paṇḍitulakun śrī kāḷahastīśvarā! || 73 ||

māyā(a) jāṇḍakaraṇḍakoṭiṃ boḍigāmardhiñciro vikramā(a)
jeyuṃ gāyajuṃ jampiro kapaṭalakṣmī mohamuṃ bāsiro
yāyurdayabhujaṅgamṛtyuvu nanāyāsambunan gelciro
śreyodāyak laudu reṭṭu litarul śrī kāḷahastīśvarā! || 74 ||

cavigāṃ jūḍa vinaṅga mūrkonaṃ danūsaṅgharṣaṇāsvādamoṃ
da vinirmiñceda vela jantuvula netatkrīḍale pātaka
vyavahārambalu seyunemiṭiki māyāvidyace broddupu
cci vinodimpaṅga dīna nemi phalamo śrī kāḷahastīśvarā! || 75 ||

venukṃ jesina ghoradurdaśalu bhāvimpaṅga rontayyeḍun
venukan mundaṭa vaccu durmaraṇamul vīkṣimpa bhītayyeḍun
nanu neñjūḍaga nāvidhuldalañciyun nāke bhayaṃ bayyeḍuṃ
jenakuñjīṅkaṭiyāyeṃ gālamunakun śrī kāḷahastīśvarā! || 76 ||

pariśīliñciti mantratantramulu ceppa nviṇṭi sāṅkhyādiyo
ga rahasyambulu veda śāstramulu vakkāṇiñcitin śaṅkavo
darayaṃ gummaḍikāyaloni yavagiñjantaina nammicñci su
sthiraviṅñānamu trovaṃ jeppaṅgadave śrī kāḷahastīśvarā! || 77 ||

modalaṃ jesinavāri dharmamulu nirmūlambugāṃ jesi du
rmadulai yippuḍu vāre dharmamu lonarpaṃ dammu daivambu na
vvaḍe rānunna durātmulella damatrovaṃ bovare ela ce
sedaro mīndu dalañcicūḍa kadhamul śrī kāḷahastīśvarā! || 78 ||

kāsantaina sukhaṃ bonarcuno manaḥkāmambu līḍercuno
vīsambainanu veṇṭavaccuno jagadvikhyātiṃ gāviñcuno
dosambu lbeḍaṃ bopuno valasinandoḍto mimuṃ jūpuno
chī! saṃsāradurāśa yeludupavo śrī kāḷahastīśvarā! || 79 ||

okapūṇṭiñcuka kūḍa takkuvagune norvaṅgaleṃ ḍeṇḍako
paka nīḍanvedakuṃ jaliṃ jaḍici kumpaṭlettukoñjūcu vā
naku niṇḍiṇḍlunu dūṟu nītanuvu dīnanvaccu saukhyambu ro
si kaḍāsimparugāka martvulakaṭa śrī kāḷahastīśvarā! || 80 ||

kedārādisamastatīrdhamulu kormiñjūḍaṃ boneṇṭikin
gāḍā muṅgili vāraṇāsi! kaḍupe kailāsaśailambu mī
pādadhyānamu sambhaviñcunapuḍe bhāvimpa naṅñānala
kṣmīdāridryulu gāre loku lakaṭā! śrī kāḷahastīśvarā! || 81 ||

tamakoṃ boppaṃ barāṅganājanapara dravyambulan mruccilaṃ
ga mahodyogamu seyanemmanamudoṅgaṃ baṭṭi vairāgyapā
śamulaṃ juṭṭi bigimañci nīducaraṇa stambhañjunaṃ gaṭṭivai
ci mudaṃ beppuḍuṃ galgañjeya gaḍave śrī kāḷahastīśvarā! || 82 ||

vedhaṃ diṭṭagarādugāni bhuvilo vidvāṃsulañjeya ne
lā dhīcāturiṃ jeseṃ jesina gulāmāpāṭane poka kṣu
dbādhādul galigimpanela yadi kṛtyambaina durmārgulaṃ
jī! dhātrīśulaṃ jeyaneṇṭi kakaṭā! śrī kāḷahastīśvarā! || 83 ||

puḍami nninnoka bilvapatramunaneṃ būjiñci puṇyambunuṃ
baḍayanneraka pekkudaivamulakuṃ bappul prasādambulaṃ
guḍumul doselu sāresattulaḍukul guggiḷḷunuṃ beṭṭucuṃ
jeḍi yenduṃ goṟagākapodu rakaṭā! śrī kāḷahastīśvarā! || 84 ||

vittaṅñānamu pādu cittamu bhavāveśambu rakṣāmbuvul
mattatvambu tadaṅkuram ainṛtamul māṟāku latyantadu
dvṛttul puvvuluṃ baṇḍlu manmadhamukhā virbhūtadoṣambuluṃ
jittādhyunnatanimbabhūjamunakun śrī kāḷahastīśvarā! || 85 ||

nīpaiṃ gāpyamu ceppucunna yataṇḍunnīpadyamul vrāsiyi
mmā pāṭhaṃmonarintunanna yataṇḍun mañjuprabandhambu ni
ṣṭāpūrtiṃ baṭhiyiñcucunna yataṇḍun sadbāndhavul gāka cī
cī! pṛṣṭhāgatabāndhavambu nijamā! śrī kāḷahastīśvarā! || 86 ||

sampadgarvamuṃ bāṟandroli ripulan jaṅkiñci yākāṅkṣalan
dampulveṭṭi kaḷaṅkamu lnaṟaki bandhakleśadoṣambulaṃ
jimpulsesi vayovilāsamulu saṅkṣepiñci bhūtambulaṃ
jempalveyaka ninnuṃ gānanagunā śrī kāḷahastīśvarā! || 87 ||

rājaśreṇiki dāsulai sirulaṃ goraṃ jeraṅgā saukhyamo
yī janmambu tarimpañjeyagala mimme proddu seviñcu ni
rvyājācāramu saukhyamo teliyalerau mānavu lpāparā
jījātātimadāndhabuddhu lagucun śrī kāḷahastīśvarā! || 88 ||

ninnaṃ jūḍaro monnaṃ jūḍaro janul nityambu jāvaṅga nā
pannu lgannanidhāna mayyeḍi dhanabhrāntin visarjimpale
kunnā rennaṇḍu ninnu gaṇḍu rika martvul golvaremo ninun
vinnaṃ bovaka yanyadaivaratulan śrī kāḷahastīśvarā! || 89 ||

nanne yenuṅgutoluduppaṭamu buvvākālakūtambu ce
ginne brahmakapāla mugramagu bhoge kaṇṭhahārambu mel
ninnīlāguna nuṇṭayuṃ delisiyun nīpādapadmambu ce
rcen nārayaṇuṃ ḍeṭlu mānasamuṃ dā śrī kāḷahastīśvarā! || 90 ||

dvāradvāramulanduṃ jañcukijanavrātambu daṇḍaṃmulan
dorantsthali bagganaṃ boḍucucun durbhāṣalāḍa nmaṟin
vāriṃ brārdhanacesi rājulaku sevalseyaṅgāmborula
kṣmīrājyambunu gori nīmarijanul śrī kāḷahastīśvarā! || 91 ||

ūrūraṃ janulella bikṣa midaroyundaṃ guhalgalgavo
cīrānīkamu vīdhulaṃ dorukaro śītāmṛtasvacchavāḥ
pūraṃ berulaṃ bāṟado tapasulambrovaṅga nīvopavo
ceraṃ bovudurela rāgula janul śrī kāḷahastīśvarā! || 92 ||

daya jūḍuṇḍani gondaṟāḍuduru nityambun ninuṃ golcucun
niyamaṃ bento phalambu nantiyekadā nīvīya piṇḍento aṃ
tiyakā nippaṭiyuṃ dalampananu buddhiṃ jūḍa; nelabbuni
ṣkriyatan ninnu bhajimpa kiṣṭasukhamul śrī kāḷahastīśvarā! || 93 ||

ārāvaṃ budayiñceṃ dārakamuga nātmābhravīdhinmahā(a)
kārokāramakārayuktamagu noṅkārābhidhānambu ce
nnārun viśva manaṅgaṃ danmahimace nānādabindul sukha
śrī rañjillaṃ gaḍaṅgu nīvade sumī śrī kāḷahastīśvarā! || 94 ||

nībhaktu lmadivela bhaṅgula ninunsevimbucun veḍaṅgā
lobhambeṭiki vāri korkulu kṛpaḷutvambunaṃ dīrmarā
dā bhavyambuṃ dalañci cūḍu paramārdhaṃ bicci pommanna nī
śrī bhāṇḍaramuloṃ goṟantapaḍunā śrī kāḷahastīśvarā! || 95 ||

modalanbhaktulakiccināṇḍavugadā mokṣambu neṃ ḍemayā
’mudiyaṅgā mudiyaṅgaṃ buṭṭu ghanamau mohambu lobhambu’ na
nnadi satyambu kṛpaṃ dalampa nokavuṇyātmuṇḍu ninnātma go
lci dinambun moṟaveṭṭaṅgāṃ gaṭagaṭā! śrī kāḷahastīśvarā! || 96 ||

kāladvārakavāṭabandhanamu duṣkālpramāṇakriyā
lolājālakacitraguptamukhava lmīkograjihvādbhuta
vyaḷavyāḷavirodhi mṛtyumukhadaṃṣṭrā(a)hārya vajrambu di
kcelālaṅkṛta! nīdunāma marayan śrī kāḷahastīśvarā! || 97 ||

padivelalainanu lokakaṇṭakulaceṃ brāpriñcu saukhyambu nā
madikiṃ bathyamu gādu sarvamunakun madhyasthuṇḍai satyadā
nadayādul gala rāju nākosaṅgu menavvāni nī yaṭlacū
ci dinambun mudamondudun gaḍapaṭan śrī kāḷahastīśvarā! || 98 ||

tātal talliyuṃ daṇḍriyun maṟiyuṃ beddal cāvagāṃ jūḍaro
bhītiṃ bondaṅganela cāvunakuṅgāṃ beṇḍlāmubiḍḍal hita
vrātambun balavimpa jantuvulakun vālāyamaiyuṇḍaṅgāṃ
jetovīdhi naruṇḍu ningoluvaṇḍo śrī kāḷahastīśvarā! || 99 ||

jātul seppuṭa sevaseyuṭa mṛṣal sandhiñcu ṭanyāyavi
khyātiṃ bonduṭa koṇḍekāṇḍavuṭa hiṃsārambhakuṇḍauṭa mi
dhyātātparyamulāḍuṭanniyuṃ baradravyambunāśiñci yī
śrī tā nenniyugambu luṇḍaṅgalado śrī kāḷahastīśvarā! || 100 ||

ceḍugul kondaṟu kūḍi ceyaṅgambanul cīkaṭlu dūṟaṅgaṃ mā
lpaḍitiṃ gāna grahimparāni ninu nollañjālaṃ bommañcu nil
velandrocinaṃ jūrupaṭṭukoni ne vrelāḍuduṃ gorkiṃ go
reḍi yardhambulu nāku nela yiḍavo śrī kāḷahastīśvarā! || 101 ||

bhasitoddhūḷanadhūsarāṅgulu jaṭābhārottamāṅgul tapo
vyasanamul sādhitapañcavarṇarasamul vairāgyavantul nitāṃ
tasukhasvāntulu satyabhāṣaṇalu nudyadratnarudrākṣarā
jisametul tudanevvaraina golutun śrī kāḷahastīśvarā! || 102 ||

jalajaśrī gala mañcinīḷḷu galavācatrātilo bāpure!
velivāḍa nmaṟi bāmpanillugaladāvesālugā nakkaṭā!
nali nā reṇḍu guṇambu leñci madilo nannemi royaṅga nī
celuvambaina guṇambu leñcukonave śrī kāḷahastīśvarā! || 103 ||

gaḍiyal reṇṭiko mūṇṭiko gaḍiyako kādeni neṇḍelliyo
kaḍa neṇḍādiko yennaṇḍo yeṟuṃ ga mīkāyambu lībhūmipaiṃ
baḍagā nunnavi dharmamārgamokaṭiṃ bāṭimpa rī mānavul
ceḍugul nīpadabhaktiyuṃ deliyaro śrī kāḷahastīśvarā! || 104 ||

kṣitilo doḍḍaturaṅgasāmajamu lecitrammu lāndoḷikā
tatu le lekka vilāsinījanasuvasravrāta bhūṣākalā
patanūjādika memidurlabhamu nī pādammu larciñcuco
jitapaṅkeruhapādapadmayugaḷā śrī kāḷahastīśvarā! || 105 ||

salilammul jukhukapramāṇa moka puṣmammun bhavanmauḷi ni
ścalabaktiprapattice naruṇḍu pūjal seyaṅgā dhanyuṇḍau
nila gaṅgājalacandrakhaṇḍamula dāninduṃ dudiṃ gāñcu nī
celuvaṃ bantayu nī mahattva midigā śrī kāḷahastīśvarā! || 106 ||

tamanetradyutiṃ dāme cūḍa sukhamaitādātmyamun gūrpaṅgā
vimalammul kamalābhamul jitalasadvidyullatālāsyamul
sumanobāṇajayapradammulanucun jūcun janambūnihā
rimṛgākṣīnivahammukannugavalan śrī kāḷahastīśvarā! || 107 ||

paṭavadrajjubhujaṅgavadrajatavi bhrāntisphuracchuktiva
dghaṭavaccandraśilājapākusumaru ksāṅgatyavattañcuvā
kpaṭimal nerturu citsukhaṃ banubhavimpan leka durmedhanul
ciṭukannaṃ dalapoyañjūtu radhamul śrī kāḷahastīśvarā! || 108 ||

ninu nindiñcina dakṣupaiṃ degavo vāṇīnādhu śāsimpavo
canunā nī pādapadmasevakulaṃ ducchaṃ bāḍu durmārgulaṃ
benupan nīkunu nīdubhaktatatikin bhedambu gānaṅga va
cceno lekuṇḍina nūṟakuṇḍagalavā śrī kāḷahastīśvarā! || 109 ||

karidaityun borigonna śūlamu ka(rā)ragra(stha)stambu gādo ratī
śvarunin gālcina phālalocanaśikhā vargambu callāṟeno
paranindāparulan vadhimpa vidiyun bhāṣyambe vāremi ce
siri nīkun baramopakāra marayan śrī kāḷahastīśvarā! || 110 ||

duramun durgamu rāyabāramu maṟin doṅgarmamun vaidyamun
naranādhāśraya moḍaberamunu benmantrambu siddhiñcinan
arayan doḍḍaphalambu galgunadigā kākāryame tappinan
siriyuṃ bovunu brāṇahāniyu nagun śrī kāḷahastīśvarā! || 111 ||

tanayuṃ gāñci dhanambu niñci divijasthānambu gaṭṭiñci vi
pruna kudvāhamu jesi satkṛtikiṃ bātruṇḍai taṭākambu ne
rpunaṃ dravviñci vanambu veṭṭi mananī poleḍu nīsevaṃ je
sina puṇyātmuṇḍu povu lokamunakun śrī kāḷahastīśvarā! || 112 ||

kṣitinādhottama! satkavīśvaruṇḍ vaccen mimmulaṃ jūḍaṅgā
nataṇḍe meṭi kavitvavaikharini sadyaḥkāvyanirmāta tat
pratibha lmañcini tiṭṭupadyamulu ceppuṃ dātaṇḍainan mamuṃ
gritame cūcenu bommaṭañcu radhamul śrī kāḷahastīśvarā! || 113 ||

nīkuṃ gāni kavitva mevvariki nenīnañcu mīdettitin
jekoṇṭin birudambu kaṅkaṇamu muñjeṃ gaṭṭitiṃ baṭṭitin
lokul mecca vratambu nātanuvu kīlul nerpuluṃ gāvu chī
chī kālambularīti dappeḍu jumī śrī kāḷahastīśvarā! || 114 ||

niccal ninnu bhajiñci cinmayamahā nirvāṇapīṭhambu pai
raccalseyaka yārjavambu kujana vrātambuceṃ grāṅgi bhū
bhṛccaṇḍāluraṃ golci vāru danuṃ gopiṃman budhuṃ ḍārtuṇḍai
ciccāraṃ jamu rellaṃ jallukonuno śrī kāḷahastīśvarā! || 115 ||

dantambu lpaḍanappuḍe tanuvunandārūḍhi yunnappuḍe
kāntāsaṅghamu royanappuḍe jarakrāntambu gānappuḍe
vitalmena jariñcanappuḍe kurulvellella gānappuḍe
cintimpanvale nīpadāmbujamulan śrī kāḷahastīśvarā! || 116 ||