Pages

Shiva Puja Vidhanamu In English

 Shiva Puja Vidhanamu 
How to perform Shiva Pooja

Shiva Puja Vidhanamu In English
Shiva Puja Vidhanamu In English
Pasupu Ganapthi Puja

This pooja is done to the ganesh made with turmeric (called pasupu ganapati) so that there would be no vighnas(obstacles) during the main pooja. This is the pooja that has to be performed before doing any pooja irrespective of the god whom we are worshipping. As stated earlier this helps us to complete the pooja without any obstacles.

Starting of Pooja:

shuklaam baradharam vishnum      
sasivarnam chathurbhujam|
prasanna vadanam dhyaayeth     
sarva vighnopa saanthayey|

The above sloka is on ganesh
Then we have light the diya/deepam enchanting the below sloka:

deepathvam brahmarooposi      
jyothishaam prabhuravanayah|
saubhaagyam deyhi puthraamshcha
sarvaan kaamaamshchadeyhim|

After lighting the diya/deepam one has to apply kumkum at three places on the diya/deepam.
Then we alert all that we are going to invite the God, we do that by ringing the bell and reciting the below sloka

agamaardham thu devaanaam
gamanaardham thu rakshasaam|
kuru ghamtaaravam thathra
devathaahvaana laamChanam|

with this we are ready to star the pooja of the turmeric ganesha.
Then we have to do ACHAMANA

We do this by taking three spoons of water telling the below mantras

om keyshavaaya svaahaa   (take one spoon of water)
om naaraayanaaya svaahaa (take one spoon of water)
om maadhavaaya svaahaa  (take one spoon of water)

then we go ahead and say the Govinda namas:

om govindhaaya namah,  om vishnavey namah,
om madhusoodhanaaya namah, om thrivikramaaya namah,
om vaamanaaya namah, om shreedharaaya namah,
om Rusheekeyshaaya namah, om padhmanaabhaaya namah,
om daamodharaaya namah, om samkarshanaaya namah, om vaasudevaaya namah, om pradhyumnaaya namah,
om anirudhdhaaya namah, om purushoththamaaya namah, om adhokshajaaya namah, om naarasimhaaya namah,
om achyuthaaya namah, om janaardhanaaya namah,
om upeymdhraaya namah, om harayey namah,
om sri krishnaaya namah, om sri Krishna parabrahmane namaha.

This ends the govinda namahs
We recite the following remembering all the trimurtis and other gods

shree lakshmee naaraayanaabhyaam namah,
umaa maheshvaraabhyaam namah,
vaanee hiranyagarbaabhyaam namah,
sachee purandharaabhyam namah,
arundhatee vashishtaabhyaam namah,
shree seethaa raamaabhyaam namah,
namassarveybhyo mahaajaneybhya,
ayam muhoorthassumuhorthasthu

For us to do pooja we need a Assan and for making it sacred we do recite the below sloka and put some akshinta on our backside.

uththishtanthu bhoothapishaachaa
eythey bhoomibhaarakaah|
eytheyshaa mavirodeynaa
brahmakarma samaarabhey

Next we do pranayama reciting the below

om bhooh, om bhuvah, ogum suvah, om mahah, om janah om thapah, ogumm sathyam,
om |thathsavithurvareynyam bhargo devasya deemahi dhiyo yonah prachodhayaath|
om apojyothi rasomrutham brahma bhoorbuvassuvarom

Then we have to describe were we are positioned, what year month, thiti, day of the week, who we are (gothra and nama) and also what is it that we are expecting or doing this ritual

om mamopaaththa samastha dhurithakshayadhvaaraa shree parameshvara preethyardham subhey shobhney muhoorthey shree mahaavishnoraagnaayaa pravarthamaanasya adhyabrahmanah dhvitheeya paraardey shveytha varaahakalpey vaivasvatha manvamtharey kaliyugey prathamapaadey jamboodhveepey bharathavarshey,bharathakhamdey meyrordhakshinadhigbhaagey,shreeshailashya eeshaanyapradeyshey krishna/gangaa/godhaavaryormadhyadeyshey asmin varthamaana vyaavahaarika chandhramaana <telugu year name> samvathsarey  <uttarayana/dakshinayana> <telugu climate>rithau   <telugu month> maasey <sukla/Krishna> pakshey <telugu date>thithau <telugu weekday> vaasarey  shubhanakshathrey, shubhayogey, shubhakaraney, eyvamguna visheyshana vishishtaayaam, shubhathithau, shrimaan.<your gotha> gothrodbhavsya <your full name> naamadeyyasya shrimaatha<your gotha> gothrodbhavsya <your full name> naamadeyyasya dharmapathnee sameythasya asmaakam sahakutumbaanaam ksheyma sthairya dhairya vijaya abhaya, aayuraarogya aishvarya abhivrudhyartham dharmaardhakaamamoksha chathurvidha phalapurushaardha sidhdhyartham dhana, kanaka, vasthu vaahanaadhi samrudhdhyartham puthrapauthraabhi vrudhdhyardham, sarvaapadhaa nivaaranaardham, sakalakaarya vighnanivaaranaardham, sathsanthaana sidhyardham, puthrapouthrikaa naamsarvatho mukhaabhivrudhyardham, ishtakaamyaardha sidhdhyardham, sarvadevathaa svaroopinee shree sada shiva preethyardham yaavadhbakthi dhyaanaavaahanaadhi shodashopachaara poojaam karishyey.

Every time we do a sankalpa (reason for doing the pooja) we have to leave akshintalu along with water. Take akshintalu in the right hand and pour water with left hand over the right hand and leave the akshinatalu along with water into the plate.

Then we have to do pooja to the glass with water which is to be used for pooja, in this we try to make the water more pure by trying to get water from all the pure rivers into this using mantras:

Worshiping the Kalasha we need to apply sandalwood paste at three places around the Kalasha and then apply pasupu(turmeric) and kum kum and the sandalwood paste recting the below sloka.

kalashasyamukhey vishnuh
kantey rudhra ssamaashrithah|
mooley thathrosthitho brahmaa
madhyey maathruganaa smruthaah|
kukshau thu saagaraa
ssarvey sapthadhveepaa vasumdharaa|
rugveydhotha yajurveydhas
saamaveydhohy atharvanah|amgaishcha
sahithaa ssarvey kalashaambu samaashrithaah

put some akshita and one/two flowers in the glass/tumbler keep your right hand closing the mouth of the tumbler for few seconds and then start rotating the water in the tumbler/glass with the flower in it reciting the below solka:

gangeycha yamuney chaiva
godhaavari sarasvathi|narmadey sindhu kaaveri
jaleysmin sannidhim kuru|

Then we have to cleanse ourselves for doing the pooja with the holy water in the glass, so using the flower we sprinkle water on the pasupu ganapathi , ourselves(wife and all who are doing the pooja) and all the items that are being used for pooja by reciting the below sloka

aayaanthu devapoojaartham –
mama dhurithakshayakaarakaah|
kalashodhakeyna poojaadhravyaani
dhaivam aathmaanamcha samprokshya
om ganaanaamthva ganapathig havaamahey kavimkaveenaa mupamashrasthavam|
jyeyshtaraajam brahmanaam brahmanaspatha anashshrunvannoothibhi sseedhasaadhanam

Then we have to do the following like give water for bath, offer a seat etc

shree mahaaganaadhipathayey namah
dhyaayaami,aavaahayaami,
navarathna khachitha simhaasanam samarpayaami

(as we cannot offer a diamond studded thone we offer akshitalu to pasupu ganapathi only)

shree mahaaganaadhipathayey namah
paadhayoh paadhyam samarpayaami

(sprinkle water on the pasupu ganapathi only for washing feet)

shree mahaaganaadhipathayey namah
hasthayoh aarghyam samarpayaami

(sprinkle water on the pasupu ganapathi only for washing hand)

mukhey shudhdhaachamaneeyam samarpayaami shudhdhodhakasnaanam samarpayaami

(sprinkle water on pasupu ganapathi only for doing achamya and bathing)

shree mahaaganaadhipathayey namah
vasthrayugmam samarpayaami

(we offer akshitalu to pasupu ganapathi only)

shree mahaaganaadhipathayey namah
dhivya shree chamdhanam samarpayaami

(sprinkle sandal wood paste on pasupu ganapathi only)

shree mahaaganaadhipathayey namah
akshathaan samarpayaami

(we offer akshitalu to pasupu ganapathi only)

Then we do pooja with flowers to pasupu ganapati only

om sumukhaaya namah, om eykadhanthaaya namah,
om kapilaaya namah, om gajakarnikaaya namah,
om lambodharaaya namah,  om vikataaya namah, om vighnaraajaaya namah, om ganaadhipaaya namah,
om dhoomakeythavey namah, om ganaadhyakshaaya namah,
om phaalachamdhraaya namah, om gajaananaaya namah, om vakrathumdaaya namah, om shoorpakarnaaya namah, om heyrambaaya namah, om skamdhapoorvajaaya namah, om sarvasidhdhi pradhaayakaaya namah, om mahaaganaadhipathiyey namah|
naavidha parimala pathra pushpa poojaam samrpayaami

then we have to light incense sticks and show it pasupu ganapathi reciting the following

mahaaganaadhipathyeynamah
dhoopamaaghraapayaami

show the diya and recite the following

mahaaganaadhipathyeynamah
deepamaaghraapayaami

then offer some jaggery as naivaidyam, recite the following mantra and sprinkle water on jaggery

om bhoorbuvassuvah om thathsavithurvareynyam bhargodevasya deemahi dhiyoyonah prachodhayaath|
sathyamthvartheyna parishimchaami amruthamasthu amruthopastharanamasi shree mahaaganaadhipathayey namah gudopahaaram niveydhayaami.

Show the jaggery to the pasupu ganapathi with both hands and recite the following

om praanaayasvaahaa,om apaanaayasvaahaa,
om vyaanaaya svaahaa, om udhaanaaya svaahaa
om samaanaaya svaahaa
madhyey madhyey paaneeyam samarpayaami.

Leave some water in the plate
Then we offer tamboolam (beetlenut leaves(2nos) along with bettle nut) after which we light some camphor

Tamboolam samarpayaam,
neeraajanam dharshayaami.

Then we recite the mantra puspham and do pradikshana

om ganaanaamthva ganapathig havaamahey kavimkaveenaamupamashravasthavam|
jyeyshtaraajam brahmanaam brahmanaspatha anashshrunvannoothibhi sseedhasaadhanam|
shree mahaaganaadhipathayey namah
suvarna mamthrapushpam samarpayaami|
pradhakshina namaskaaraan samarpayaami|
anayaa mayaa krutha yadhaashakthi poojaayacha shree mahaaganaadhipathih supreethah suprasanno varadho bhavathu

Now we move the pasupu ganapathi a bit, hold the bettle nut leaf on which the pasupu ganapathi is there and move it towards nothr by few millimeters reciting the below.

shree mahaaganaadhipathayey namah yadhaasthaanam praveyshayaami.

Siva Puja Process

Dhyaanam :

shlo // shuddhaspatika sankaasham thrinethram panchavakthram /
gangaadharam dhashabhujam sarvaabharana bhooshitham //
nilagrivam shashaankaamkam - naaga yagnyopavithinam /
vyaaghra charmotthariyancha varenyamabhayapradham //
kamamdalvaksha soothrabhyaamaanvitham shoolapaaninam /
jvalantham pingalajataa shikhaamudhyotha dhaarinim //
athruthenaaplutham hrushtamumaadhehaardha dhaarinam /
divyasimhaasanaasinam - divya bhoga samanvitham //
digdevathaa samaayuktham - suraasura namaskrutham /
nithyam cha shaashvatham shuddham dhruvamaksharamavyayam
sarvavyaapina mishaanamevam vai vishvaroopinam //

(Place a flower on the idol, then invoke the god in the idol, this is the 23rd mantra of Shiva Namakam)

Aavaahanam :

(Mantra) maanomahanthamuthamaano arbhakam maana ukshanthamutha maana ukshitham /
maanovadhih pitharam motham maatharam priyamaanthanastha nuvoh // rudhradhirisha //
Om shivaayanamah aavaahayaami /

(Place flower. then read the following mantram to offer aasanam and place a flower)

Aasanam :

(Mantra) yaatherudhra shivaathanooraghoraa paapakaashini //
thayaanasthanuvaashamthamayaa girishanthaabhichaakashihi //
om maheshvaraaya namah pushpam samarpayaami
(offer flower to the God).

Paadhyam :

(Mantra) yaamishum girishantha hasthe bhibhirshyasthave
shivaam girithrathaamkuru mahigm sih purushamjagath
Om shambhave namah paadhyam samarpayaami.
(leave water in a plate)

Arghyam :

(Mantra) shivena vachasaa thvaa girishaachchaa vadhaamasi /
yadhaanassarvamijjagadhayakshmagm sumanaaasath //
Om bhargaaya namah arghyam samarpayaami.
(leave water in a plate)

Aachamanam :

(Mantra) adhya vochadha dhivakthraa prathamo dhaivyobhishak /
ahang hishcha sarvaanambhajassarvaashcha yaathudhaayanya
Om shankaraaya namah aachamaniyam samarpayaami.
(leave water in a plate)

Snaanam :

(Mantra) asau yasthaamrau aruna uthababhrusumamgalah
ye chemaagmrudhraa abhithodhikshu //
shrithaassahasra shovai shaagm heda imahe //
Om shaashvathaaya namah shuddhodhaka snaanam samarpayaami.
(leave water in a plate)

Panchaamrutha snaanam :

(With Milk)
aapyaayasvamethuthe vishvathassomavrushtiyam /
bhavaa vaajasya sangadheh //
Om pashupathaye namah kshirena snaapayaami .

(With Curd)
dhadhikraavunno akaarisham jishnorasvashyavaajinah /
surabhino mukhaakarathpramana ayugmshithaarishath //
Om umaapathaye namah dhadhyaasnaapayaami .

(With Ghee)
shukramasi jyothirasi thejosi devevassavithothsunaa
thvachchidhrena pavithrena vasossooryasyarasmibhih //
Om parabrahmane namah ajyenna snaapayaami.

(With Honey)
madhuvaakaa yathaayuthe madhuksharamthi simdhavah
maadhvinnassamthvaushamaadhih / madhunakthamuthoshini //
madhuvathpaardhigm rajah madhudhaurasthunah sthithaah /
madhumaanno vanaspathirmadhuraagm (asthu) sooryah
maadhvirgaavo bhavamthunah //
Om brahmaadhipaayanamah / madhunaa papayaami

(With Sugar)
svaadhuh savasva dhivyaaya janmane svaadhurimdhraaya
sahanethunaamne ! svaadhurmithraaya varunaaya
vaayave bruhaspathaye madhumaagm adhaabhyah /
Om parameshvaraaya namah! sharkaraan snapayaami.

(With coconut water)
yaah phalaviryaa aphalaa apushpaayaashcha pushpinih
bruhaspathi pramaathosthaano musthvag hamsah //
Om phaalalochanaaya namah - phalodhakena snaapayaami

(Plain water)
(thathah namakachamakapurushasookthena shudhdhodhakasnaanam kuryaath)
apohishtaamayobhuvah - thaana oorjedhadhaathana /
maheranaaya chakshase yovashshiva thamorasah /
thasmaa aramga maamavah yasyakshayaaya jinvadha //
apojana yadhaachanah
Om ashtamoorthaye namah - shuddhodhakasnaanam samarpayaami.

Abhishekam :

(Pour a stream of water continuously reading the below mantra)
Om namasthe rudhramanyava uthotha ishave namah
namasthe asthudhanvane baahubhyaamutha the namah //
thayaana sthanuvaasham thamayaa girishanthaabhi chaakashihi /
yaamishum girishantha hasthe bhibhirshyasthave
shivaam girithrathaamkuru mahigm sih purushamjagath //
shivena vachasaa thvaa girishaachchaa vadhaamasi /
yadhaanassarvamijjagadhayakshmagm sumanaa asath //
adhya vochadha dhivakthraa prathamo dhaivyobhishak /
ahamg hishcha sarvaanambhajassarvaashcha yaathudhaayanyah //
asau yasthaamrau aruna uthababhrusumamgalah
ye chemaagm rudhraa abhithodhikshuh //
shrithaassahasra shovai shaagm heda imahe
asauyo paraspathih nilagrivo vilohithah
uththainam gopaa adhrushannadhrushannudhahaaryah
uththainam vishvaabhoothaani sadhrushto mrudayaathinah //
namoasthu nilagrivaaya sahasraakshaaya midushe /
athoye asya sathvaano ham thebhyo karam namah
pramumcha dhanvana svamubhayoraarnthi yorjyaam
yashchathe hastha ishavah paraathaa bhagavova pa
avathathyadhanustvagm sahasraaksha shathashudhe //
nishira shalyaanaam mukhaashivo nassumaanaabhava //
vijyam dhanuh kapardhino vishalyo baanavaagm utha //
aneshanna syeshava abhurasya nishamgadhih //
yaathe hethirmidushtama hasthebabhoovathe dhanuh
thayaa smaanishvatha sthvamayakshma yaa paribhuja //
namasthe asthyaayudhaayaathaa naatha ya dhrushnave
ubhaabhyaamutha namo baahubhyaa thava dhanvaneh
parithe dhanvanohethirasmaanmrunakthu vishvathah
athodhiya ishu sthavaa re asminna dhehitham //
maano mahaantha muthamaano arbhakam maana ukshantha
muthamaana ukshitham / maano vadhih pitharam mothamaatharam
priyaamaanasthanuvoh rudhraririshah //
maanasthoke thanaye maana aayushimaano goshumaano
ashveshiririshah viraajanmaano rudhrabhaamitho vadhirhavishmantho nasusaavidhema the //
anoraniyaa mahamevakathvam mahaanaham vishva madham vachaithram
puraathanoham purushohamisho hiranyayoham shiroopa masthi //
Om mruthyumjayaaya namah abhishekam samarpayaami.

Vasthram :

(Mantra) asau yo vasarpathi nilagrivo vilohithah
uthainam gopaa adhrushannadhrushannu dhahaaryah
uthainam vishvabhoothaanisah dhrushto mrudayaathinah
Om mrudaaya namah - vasthrayugmam samarpayaami.
(Place 2 pieces of cloth or 2 flowers at the foot of the idol)

Katibandhanam :

(Mantra) dhirghaayuthvaayajadhrushtirasmitham jivaamivaradhah
puroocharaaya soshamabhisamvya yishye /
Om bhootheshaaya namah katibandhenavasthram samarpayaami.

Bhasmadhaaranam :

(Mantra) agnirithabhasma vaayuritha bhasmajamithi
bhasmasthalamithi bhasma vyomethibhasma sarvagm havaaya idhagm sarvambhasma /
(Mantra) thriambakam yajaamahe ugamdhim pushtivardhanam
urvaarukamivabamdhanaanmruthyorukshiyamaa mruthaath /
Om sharvaaya namah ithi bhasmadhaaranam.

Yagnyopavitham :

(Mantra) yagnyopavitham paramam pavithram prajaapathe ryathsahajam purasthaath /
aayushyamagryam prathimumcha shubhram yagnyopavitham balamasthu thejah //
Om sarveshvaraaya namah yagnyopavitham samarpayaami.

Gandham :

(Mantra) yovairudhravah yashchasomo bhoorbhuva
suvasthasmai namonamashshir shamjanadhOm vishvarooposi
gandhadhvaaraam dhuraadharshaam nithyapushtaam karishinim
ishvarigm sarvabhoothaanaamthvaamihopahvayeshriyam
Om sarvagnyaaya namah gandham vilepayaami.
(Sprinkle sandalwood paste)

Akshathalu.

(Mantra) aayane the paraayane dhoorvaarohasthu pushpinah
hradhaashcha pumdarikaani samudhrasya gruhaaname //
Om sadhaashivaaya namah akshathaan samarpayaami.
(Sprinkle akshata )

Bilvapathram 

(Mantra) yaavai rudhrasya bhagavaanyashcha sooryobhoorbhuva
suvasthasmaivai janamonamashshir shamjanadho vishvarooposi //
shlo // amruthodhbhava shrivruksham shamkarasya sadhaapriyaa /
thaththeshambho prayachchaami bilvapathram sureshvara //
trishaakhai rbhilvapathraishcha achchidhraih komalai shubhaih /
thavapoojaam karishyaami archayethparameshvarah //
gruhaana bilvapathraani supushpaani maheshvarah /
sugandhena bhavaanisha hivaththvam kusumapriyah //
Om abhayaaya namah bilvapathraani samarpayaami.


Athaangapooja :

Om shankaraaya namah - paadhau poojayaami.
Om shivaaya namah - jamghe poojayaami.
Om maheshvaraaya namah - jaanuni poojayaami.
Om thrilokeshaaya namah - oorum poojayaami.
Om vrushaabhaaroodaaya namah - guhyam poojayaami.
Om bhasmodhdholitha vigrayaa namah - katim poojayaami.
Om mruthyumjayaaya namah - naabhim poojayaami.
Om rudhraaya namah - udharam poojayaami.
Om saambaaya namah - hrudhayam poojayaami.
Om bhujamgabhooshanaaya namah - hasthau poojayaami.
Om sadhaashivaaya namah - bhujau poojayaami.
Om vishveshvaraaya namah - kantam poojayaami.
Om girishaaya namah - mukham poojayaami.
Om thripuraamthakaaya namah - nethraani poojayaami.
Om viroopaakshaaya namah - lalaatam poojayaami.
Om gangaadharaaya namah - shirah poojayaami.
Om jataadharaaya namah - maulim poojayaami.
Om pashupathaye namah - sarvaanyamgaani poojayaami.
Om parameshvaraaya namah

Lingapooja :

Om nidhanapathaye namah
Om nidhanapathaamthikayai namah
Om oordhvaaya namah
Om hiranyaaya namah
Om suvarnaaya namah
Omdhivyaaya namah
Om bhavaaya namah
Om sharvaaya namah
Om shivaaya namah
Om jvalaaya namah
Om aathmaaya namah
Om paramaaya namah
Om oorthvalimgaaya namah
Om hiranyalimgaaya namah
Om suvarnalimgaaya namah
Om dhivyalimgaaya namah
Om bhavalimgaaya namah
Om sharvalimgaaya namah
Om shivalimgaaya namah
Om jvalalimgaaya namah
Om aathmalimgaaya namah
Om paramalimgaaya namah
(anamtharam ashtoththarashathanaamairvaathrishathanaamairvaa sahasra naamairvaaprapoojayeth)

Shri shiva ashtoththara shathanaamaavali  

oṃ śivāya namaḥ
oṃ maheśvarāya namaḥ
oṃ śambhave namaḥ
oṃ pinākine namaḥ
oṃ śaśiśekharāya namaḥ
oṃ vāmadevāya namaḥ
oṃ virūpākṣāya namaḥ
oṃ kapardine namaḥ
oṃ nīlalohitāya namaḥ
oṃ śaṅkarāya namaḥ (10)
oṃ śūlapāṇaye namaḥ
oṃ khaṭvāṅgine namaḥ
oṃ viṣṇuvallabhāya namaḥ
oṃ śipiviṣṭāya namaḥ
oṃ ambikānāthāya namaḥ
oṃ śrīkaṇṭhāya namaḥ
oṃ bhaktavatsalāya namaḥ
oṃ bhavāya namaḥ
oṃ śarvāya namaḥ
oṃ trilokeśāya namaḥ (20)
oṃ śitikaṇṭhāya namaḥ
oṃ śivāpriyāya namaḥ
oṃ ugrāya namaḥ
oṃ kapāline namaḥ
oṃ kaumāraye namaḥ
oṃ andhakāsura sūdanāya namaḥ
oṃ gaṅgādharāya namaḥ
oṃ lalāṭākṣāya namaḥ
oṃ kālakālāya namaḥ
oṃ kṛpānidhaye namaḥ (30)
oṃ bhīmāya namaḥ
oṃ paraśuhastāya namaḥ
oṃ mṛgapāṇaye namaḥ
oṃ jaṭādharāya namaḥ
oṃ ktelāsavāsine namaḥ
oṃ kavacine namaḥ
oṃ kaṭhorāya namaḥ
oṃ tripurāntakāya namaḥ
oṃ vṛṣāṅkāya namaḥ
oṃ vṛṣabhārūḍhāya namaḥ (40)
oṃ bhasmoddhūḷita vigrahāya namaḥ
oṃ sāmapriyāya namaḥ
oṃ svaramayāya namaḥ
oṃ sāmapriyāya namaḥ
oṃ trayīmūrtaye namaḥ
oṃ anīśvarāya namaḥ
oṃ sarvaṅñāya namaḥ
oṃ paramātmane namaḥ
oṃ somasūryāgni locanāya namaḥ
oṃ yaṅñamayāya namaḥ (50)
oṃ somāya namaḥ
oṃ pañcavaktrāya namaḥ
oṃ sadāśivāya namaḥ
oṃ viśveśvarāya namaḥ
oṃ vīrabhadrāya namaḥ
oṃ gaṇanāthāya namaḥ
oṃ prajāpataye namaḥ
oṃ hiraṇyaretase namaḥ
oṃ durdharṣāya namaḥ
oṃ girīśāya namaḥ (60)
oṃ giriśāya namaḥ
oṃ anaghāya namaḥ
oṃ bhujaṅga bhūṣaṇāya namaḥ
oṃ bhargāya namaḥ
oṃ giridhanvane namaḥ
oṃ giripriyāya namaḥ
oṃ kṛttivāsase namaḥ
oṃ purārātaye namaḥ
oṃ bhagavate namaḥ
oṃ pramadhādhipāya namaḥ (70)
oṃ mṛtyuñjayāya namaḥ
oṃ sūkṣmatanave namaḥ
oṃ jagadvyāpine namaḥ
oṃ jagadgurave namaḥ
oṃ vyomakeśāya namaḥ
oṃ mahāsena janakāya namaḥ
oṃ cāruvikramāya namaḥ
oṃ rudrāya namaḥ
oṃ bhūtapataye namaḥ
oṃ sthāṇave namaḥ (80)
oṃ ahirbhuthnyāya namaḥ
oṃ digambarāya namaḥ
oṃ aṣṭamūrtaye namaḥ
oṃ anekātmane namaḥ
oṃ svāttvikāya namaḥ
oṃ śuddhavigrahāya namaḥ
oṃ śāśvatāya namaḥ
oṃ khaṇḍaparaśave namaḥ
oṃ ajāya namaḥ
oṃ pāśavimocakāya namaḥ (90)
oṃ mṛḍāya namaḥ
oṃ paśupataye namaḥ
oṃ devāya namaḥ
oṃ mahādevāya namaḥ
oṃ avyayāya namaḥ
oṃ haraye namaḥ
oṃ pūṣadantabhide namaḥ
oṃ avyagrāya namaḥ
oṃ dakṣādhvaraharāya namaḥ
oṃ harāya namaḥ (100)
oṃ bhaganetrabhide namaḥ
oṃ avyaktāya namaḥ
oṃ sahasrākṣāya namaḥ
oṃ sahasrapāde namaḥ
oṃ apapargapradāya namaḥ
oṃ anantāya namaḥ
oṃ tārakāya namaḥ
oṃ parameśvarāya namaḥ (108)


Dhoopam :

navavasthvaa dhoopayamthu / gaayathre chandhasaangi -
rasvadhdhrudhraasthvaa bhoopayamthu / threshtubhena chandhasaangi
rasvadhaadhithaasthvaa dhoopayamthu / jagathena chandhasaangi
rasvadhiao brasthvaa dhoopayathvam / girisvadhivvashnusthvaa dhoopayarvamgirasva /
vvarunathvaa dhoopayathvam girisvadhadhalipthaa devirvishva devyaapathi /
prudhivyaasrubhasthemgidhasardhanathyanata devaanaam thvaapathni /
Om bhimaaya namah - dhoopamaaghraapayaami.
Light incense sticks and show it as offering

Deepam :

aapaani paadhoha mamchiththapashshkthim, pashvaamya chakshussa
shrunonyukarnah saveththivedhyam nadhathapaapthi, veththaatha mahuragryam purusham mahantham
sarvavyaapina maathmaanam kshire sarpi shivaarpithamsaa
aathmavidhyaa thapomoolam thdhbrahmopavishadham //
nathathra sooryobhaathinah chandhrathaarakam
nemaavidhyutho bhaamthikuro yamagni thasyabhaasaa sarvamidham vibhaathi //
Om mahaadevaaya namah dhipam dharshayaami.
(Then, do aachamanam and offer naivedhyam with the following mantra )

Naivedhyam :

(Mantra) devasavithah prasuvasathyamthvarthena parishamchaami
amruthamasthu amruthopa stharanamasi svaahaa //
Om praanaaya svaahaa, Om apaanaaya svaahaa, Om vyaanaaya svaahaa, Om samaanaaya svaahaa, Om brahmane svaahaa.

Om bhoorbhuva ssuvah, Om tha thasavithurvarenyam bhargo devasya dhimahi, dhiyo yonah prachodhayaath,
sathyam thvarthena parishimchaami, amruthamasthu, amruthopastharana masi, thathpurushaaya vidhmahe

mahaadevaaya dhimahi thanno rudhrahprachodhayaath
(sprinkle water on the offerings and then show to the lord.)
madhye madhye paaniyam samarpayaami.
(Leave water in the plate)

amruthaapidhaana masi, uththaraaposhanam samarpayaami, hasthau prakshaalayaami, paadhau prakshaalayaami, punaraachamaniyam samarpayaami.

Tamboolam :

(Mantra) umaarudhraaya thavase kaparthinekshayadhviraaya
prabharaamahamathim / ydhaavashshama adhvipadhe
chathushpadhe vishvam pushtamgraame asminna naathuram //
Om thripuraamthakaaya namah thaamboolam samarpayaami.
tamboolam charvanaanamtharam shuddhaachamaniyam samarpayaami.

Neerajanam :

shlo // paraanamdha chidhaakaasha - parabrahma svaroopikaa /
niraajanam gruhaanesha - aanamdhaakhyam sadhaashiva //
Light camphor and rotate 3 times around the murthi, by ringing the bell.

(Mantra) aryaprajaame gopaaya - sarvaprajaame gopaaya - amruthaththvaaya jivase janishyamaanaamcha /
amruthesathye prathishtithaam adharvapithumme gopaaya rasamanna mihaayushe adhabdhaayo shithathano
avishanna pithumkrunuh svapashoonme gopaayah dhvipaadho ye chathushpadhah ashtaasha paashchaaya ihagne /

yechaik shapaa anugaah sapradhassabhaamme gopaaya yechakyaassabhaasadhah thaanimdhriyaavathah
kurusarvamayooru paanathaam herbhudhni ya mamthram me gopaaya yamrushayasrai vidhaavidhuh //
ruchussaamaani yajoogmshipaahi shriramruthaanathaam / maano vaagmsi jaathavedhogaamashvam purusham
jagath abhibhradhagna gahishriyaa maa paripaalayaa saamraajyam cha viraajam chaabhi shriryaachano
gruhalakshmi raashtrasyaya mukhethayaa maanagm srujaamasinam thatha shrirasthuh nithyamangalaani bhavanthu.
Om sadhaashivaaya namah karpooraniraajanam samarpayaami.
anamtharam aachamaniyam samarpayaami.
(Leave water in the plate)

Manthrapushpam :

Om sahasra shir sham devam vishvaaksham vishvashambhuvam,
vishvam naaraayanam deva maksharam paramam padham.
vishvathah paramaannithyam vishvam naaraayanagm harim.
vishvamevedham purushastha dhvishvamuapajivathi,
pathim vishvasyaathmeshvaragm shaashvathagm shivamachyutham
naaraayanam mahaagnyeyam vishvaathmaanam paraayanam,
naaraayana parojyothi raathmaa naaraayanah parah,
naaraayana parambrahma thaththvam naaraayanah parah
naaraayanaparo dhyaathaa dhyaanam naaraayanah parah
yachchakimchijjaga thsarvam dhrushyathe shrooyathe pivaa,
amtharbahishcha tha thsaryam vyaapya naaraayana ssthithah
anamthamavyayam kavigm samudhremtham vishvashambhuvam
padhmakosha prathikaashagm hrudhayam chaapyadhomukham,
adhonishtyaa vithasthyaanthe naabhyaamupari thishtathi,
jvaalaamaalaa kulam bhaathi vishvasyaayathanam mahath,
santhathagm shilaabhisthu lambathyaakosha sannibham.
thasyaanthe sushiragam sookshmam thasmin thsarvam prathishtatham,
thasya madhye mahaa nagni rvishvaarchi rvishvathomukhah.
sograbhu gvibhaja nthishta nnaahaara majarah kavih
thiryagoorthva madhashshaayi rashshayasthasya samthathaa,
samthaapayathi svam dheha maapaadhathalamasthagah,
thasya madhye vahnishikhaa aniyordhvaa vyavasthithah,
nilathoyadhamadhyasthaa dhvidhyullekheva bhaasvaraa,
nivaarashookava ththanvi pithaa bhaasvathyanoopamaa,
tahsyaa shshikhaayaa madhye paramaathmaa vyavasthithah,
sa brahma sa shiva ssa harissemdhra ssoksharah paramah svaraat.
raajaadhiraajaaya prasahya saahine,
namo vayam vai shravanaaya kurmahe
sa me kaamaa nkaamakaamaaya mahyam
kaameshvarovaishravano dhadhaathu.
kuberaayavaishravanaaya, mahaaraajaaya namah
Om thadbrahma - Om thadhvaayuh Om thadhaathmaa
Om thathsathyam Om thathsarvam Om thathpurornamah.
anthasharathi bhootheshu guhaayaam vishvamoorthishu thvam yagnyasthvam vashatkaasthva mimdhrasthagm

rudhrasthvam vishnusthvam brahmasthvam prajaapathih / thvam thadhaapa aapojyothi raso mrutham brahma bhoorbhuvassuvarom //
ishaanyassarvavidhyaanaamishvarassarvabhoothaanaam
brahmadhipathirbrahmanidhipathirbrashivome asthsadhaa shivOm
thathpurushaaya vidhmahe mahaadevaaya dhimahi thannorudhrah prachodhayaath //

Aathmapradhakshinam :

Circumbulate 3 times saying the below:
yaanikaanicha paapaani janmaamtharakruthaani cha,
thaani thaani pranashyamthi pradhakshina padhepadhe.
paapoham paapakarmaaham paapaathma paapasambhavah,
thraahi maam krupayaa deva sharanaa gathavathsala.
shri sadhaashivaaya namah aathmapradhakshina namaskaaraan samarpayaami.

Arpanam:

shlo // yasyasmruthyaachanaamokthyaa thapah poojaa kriyaadhishu
nyoonam sampoornathaam yaathi sadhyovamdhethamishvaram //
mamthrahinam kriyaahinam bhakthahinam maheshvara
yathpoojitham mayaadeva paripoornam thadhasthuthe //
supritha ssuprasanno varadhobhavathu
shri sadhaashiva prasaadham shirasaa gruhnaami //
(take flowers from pooja and put them on head with respect.)

Teerthasvikaranam :

shlo // akaalamruthyuharanam - sarvavyaadhi nivaaranam
samastha paapakshayakaram - shivapaadhodhakam paavanam shubham //
(sip the teertham saying the above.)

shubham bhooyaath ..