Pages

Chandra Sekharashtakam In Hindi

Chandra Sekhara ashtakam – Hindi lyrics (Text)
Chandra Sekharashtakam Hindi Script


चंद्रशॆखर चंद्रशॆखर चंद्रशॆखर पाहिमाम् ।
चंद्रशॆखर चंद्रशॆखर चंद्रशॆखर रक्षमाम् ॥

रत्नसानु शरासनं रजताद्रि शृंग निकॆतनं
शिंजिनीकृत पन्नगॆश्वर मच्युतानल सायकम् ।
क्षिप्रदग्द पुरत्रयं त्रिदशालयै रभिवंदितं
चंद्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ १ ॥

मत्तवारण मुख्यचर्म कृतॊत्तरीय मनॊहरं
पंकजासन पद्मलॊचन पूजितांघ्रि सरॊरुहम् ।
दॆव सिंधु तरंग श्रीकर सिक्त शुभ्र जटाधरं
चंद्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ २ ॥

कुंडलीकृत कुंडलीश्वर कुंडलं वृषवाहनं
नारदादि मुनीश्वर स्तुतवैभवं भुवनॆश्वरम् ।
अंधकांतक माश्रितामर पादपं शमनांतकं
चंद्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ३ ॥

पंचपादप पुष्पगंध पदांबुज द्वयशॊभितं
फाललॊचन जातपावक दग्ध मन्मध विग्रहम् ।
भस्मदिग्द कलॆबरं भवनाशनं भव मव्ययं
चंद्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ४ ॥

यक्ष राजसखं भगाक्ष हरं भुजंग विभूषणम्
शैलराज सुता परिष्कृत चारुवाम कलॆबरम् ।
क्षॆल नीलगलं परश्वध धारिणं मृगधारिणम्
चंद्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ५ ॥

भॆषजं भवरॊगिणा मखिलापदा मपहारिणं
दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलॊचनम् ।
भुक्ति मुक्ति फलप्रदं सकलाघ संघ निबर्हणं
चंद्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ६ ॥

विश्वसृष्टि विधायकं पुनरॆवपालन तत्परं
संहरं तमपि प्रपंच मशॆषलॊक निवासिनम् ।
क्रीडयंत महर्निशं गणनाथ यूथ समन्वितं
चंद्रशॆखरमाश्रयॆ मम किं करिष्यति वै यमः ॥ ७ ॥

भक्तवत्सल मर्चितं निधिमक्षयं हरिदंबरं
सर्वभूत पतिं परात्पर मप्रमॆय मनुत्तमम् ।
सॊमवारिन भॊहुताशन सॊम पाद्यखिलाकृतिं
चंद्रशॆखर ऎव तस्य ददाति मुक्ति मयत्नतः ॥ ८ ॥