Pages

Jagannatha Ashtakam in English

Jagannatha Ashtakam – English (Text)

Jagannatha Ashtakam – English Script

kadāci tkāḷindī taṭavipinasaṅgītakaparo
mudā gopīnārī vadanakamalāsvādamadhupaḥ
ramāśambhubrahmā marapatigaṇeśārcitapado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 1 ||

bhuje savye veṇuṃ śirasi śikhipiṃchaṃ kaṭitaṭe
dukūlaṃ netrānte sahacara kaṭākṣaṃ vidadhate
sadā śrīmadbṛndā vanavasatilīlāparicayo
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 2 ||

mahāmbhodhestīre kanakarucire nīlaśikhare
vasanprāsādānta -ssahajabalabhadreṇa balinā
subhadrāmadhyastha ssakalasurasevāvasarado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 3 ||

kathāpārāvārā ssajalajaladaśreṇiruciro
ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ
surendrai rārādhyaḥ śrutigaṇaśikhāgītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 4 ||

rathārūḍho gaccha npathi miḷaṅatabhūdevapaṭalaiḥ
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ
dayāsindhu rbhānu ssakalajagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 5 ||

parabrahmāpīḍaḥ kuvalayadaḷotphullanayano
nivāsī nīlādrau nihitacaraṇonantaśirasi
rasānando rādhā sarasavapurāliṅganasukho
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 6 ||

na vai prārthyaṃ rājyaṃ na ca kanakitāṃ bhogavibhavaṃ
na yāce2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ
sadā kāle kāle pramathapatinā cītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 7 ||

hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate
aho dīnānāthaṃ nihita macalaṃ niścitapadaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 8 ||

iti jagannāthākaṣṭakaṃ

kadāci tkāḷindī taṭavipinasaṅgītakaparo
mudā gopīnārī vadanakamalāsvādamadhupaḥ
ramāśambhubrahmā marapatigaṇeśārcitapado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 1 ||

bhuje savye veṇuṃ śirasi śikhipiṃchaṃ kaṭitaṭe
dukūlaṃ netrānte sahacara kaṭākṣaṃ vidadhate
sadā śrīmadbṛndā vanavasatilīlāparicayo
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 2 ||

mahāmbhodhestīre kanakarucire nīlaśikhare
vasanprāsādānta -ssahajabalabhadreṇa balinā
subhadrāmadhyastha ssakalasurasevāvasarado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 3 ||

kathāpārāvārā ssajalajaladaśreṇiruciro
ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ
surendrai rārādhyaḥ śrutigaṇaśikhāgītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 4 ||

rathārūḍho gaccha npathi miḷaṅatabhūdevapaṭalaiḥ
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ
dayāsindhu rbhānu ssakalajagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 5 ||

parabrahmāpīḍaḥ kuvalayadaḷotphullanayano
nivāsī nīlādrau nihitacaraṇonantaśirasi
rasānando rādhā sarasavapurāliṅganasukho
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 6 ||

na vai prārthyaṃ rājyaṃ na ca kanakitāṃ bhogavibhavaṃ
na yāce2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ
sadā kāle kāle pramathapatinā cītacarito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 7 ||

hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate
aho dīnānāthaṃ nihita macalaṃ niścitapadaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu me || 8 ||

iti jagannāthākaṣṭakaṃ