Pages

Panchamruta Snanam in Sanskrit

Panchamruta Snanam – Sanskrit Lyrics (Text)

Panchamruta Snanam – Sanskrit Script

क्षीराभिषॆकं
आप्या॑यस्व॒ समॆ॑तु तॆ वि॒श्वत॑स्सॊम॒वृष्णि॑यम् । भवा॒वाज॑स्य सङ्ग॒धॆ ॥ क्षीरॆण स्नपयामि ॥

दध्याभिषॆकं
द॒धि॒क्रावण्णॊ॑ अ॒कारिषं॒ जि॒ष्णॊरश्व॑स्य वा॒जिनः॑ । सु॒र॒भिनॊ॒ मुखा॑कर॒त्प्रण॒ आयूग्ं॑षितारिषत् ॥ दध्ना स्नपयामि ॥

आज्याभिषॆकं
शु॒क्रम॑सि॒ ज्यॊति॑रसि॒ तॆजॊ॑‌உसि दॆ॒वॊवस्स॑वितॊ॒त्पु॑ना॒ त्वच्छि॑द्रॆण प॒वित्रॆ॑ण॒ वसॊ॒ स्सूर्य॑स्य र॒श्मिभिः॑ ॥ आज्यॆन स्नपयामि ॥

मधु अभिषॆकं
मधु॒वाता॑ ऋतायतॆ मधु॒क्षरन्ति॒ सिन्ध॑वः । माध्वी॓र्नस्स॒न्त्वॊष॑धीः । मधु॒नक्त॑ मु॒तॊषसि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रजः॑ । मधु॒द्यौर॑स्तु नः पि॒ता । मधु॑मान्नॊ॒ वन॒स्पति॒र्मधु॑माग्म् अस्तु॒ सूर्यः॑ । माध्वी॒र्गावॊ॑ भवन्तु नः ॥ मधुना स्नपयामि ॥

शर्कराभिषॆकं
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑नॆ स्वा॒दुरिन्द्रा॓य सु॒हवी॓तु॒ नाम्नॆ॓ । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवॆ बृह॒स्पत॑यॆ॒ मधु॑मा॒ग्म् अदा॓भ्यः ॥ शर्करया स्नपयामि ॥

याः फ॒लिनीर्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी॓ः । बृह॒स्पति॑ प्रसूता॒स्तानॊ मुञ्चस्त्वग्ं ह॑सः ॥ फलॊदकॆन स्नपयामि ॥

शुद्धॊदक अभिषॆकं
ॐ आपॊ॒ हिष्ठा म॑यॊ॒भुवः॑ । ता न॑ ऊ॒र्जॆ द॑धातन । म॒हॆरणा॑य॒ चक्ष॑सॆ । यॊ वः॑ शि॒वत॑मॊ॒ रसः॑ । तस्य॑ भाजयतॆ॒ ह नः॒ । उ॒ष॒तीरि॑व मा॒तरः॑ । तस्मा॒ अर॑ङ्ग माम वः । यस्य॒ क्षया॑य॒ जि॑न्वथ । आपॊ॑ ज॒नय॑था च नः ॥ इति पञ्चामृतॆन स्नापयित्वा ॥