Pages

Shiva Mahimna Stotram in Sanskrit

Shiva Mahimna Stotram – Sanskrit Lyrics (Text)

Shiva Mahimna Stotram – Sanskrit Script

रचन: पुश्पदन्त

अथ श्री शिवमहिम्नस्तॊत्रम् ॥

महिम्नः पारं तॆ परमविदुषॊ यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथा‌உवाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्यॆष स्तॊत्रॆ हर निरपवादः परिकरः ॥ 1 ॥

अतीतः पन्थानं तव च महिमा वाङ्मनसयॊः
अतद्व्यावृत्त्या यं चकितमभिधत्तॆ श्रुतिरपि ।
स कस्य स्तॊतव्यः कतिविधगुणः कस्य विषयः
पदॆ त्वर्वाचीनॆ पतति न मनः कस्य न वचः ॥ 2 ॥

मधुस्फीता वाचः परमममृतं निर्मितवतः
तव ब्रह्मन्‌ किं वागपि सुरगुरॊर्विस्मयपदम् ।
मम त्वॆतां वाणीं गुणकथनपुण्यॆन भवतः
पुनामीत्यर्थॆ‌உस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥ 3 ॥

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रॊशीं विदधत इहैकॆ जडधियः ॥ 4 ॥

किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं
किमाधारॊ धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्यॆ त्वय्यनवसर दुःस्थॊ हतधियः
कुतर्कॊ‌உयं कांश्चित् मुखरयति मॊहाय जगतः ॥ 5 ॥

अजन्मानॊ लॊकाः किमवयववन्तॊ‌உपि जगतां
अधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशॊ वा कुर्याद् भुवनजननॆ कः परिकरॊ
यतॊ मन्दास्त्वां प्रत्यमरवर संशॆरत इमॆ ॥ 6 ॥

त्रयी साङ्ख्यं यॊगः पशुपतिमतं वैष्णवमिति
प्रभिन्नॆ प्रस्थानॆ परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिल नानापथजुषां
नृणामॆकॊ गम्यस्त्वमसि पयसामर्णव इव ॥ 7 ॥

महॊक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चॆतीयत्तव वरद तन्त्रॊपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥ 8 ॥

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं
परॊ ध्रौव्या‌உध्रौव्यॆ जगति गदति व्यस्तविषयॆ ।
समस्तॆ‌உप्यॆतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन्‌ जिह्रॆमि त्वां न खलु ननु धृष्टा मुखरता ॥ 9 ॥

तवैश्वर्यं यत्नाद् यदुपरि विरिञ्चिर्हरिरधः
परिच्छॆतुं यातावनलमनलस्कन्धवपुषः ।
ततॊ भक्तिश्रद्धा-भरगुरु-गृणद्भ्यां गिरिश यत्
स्वयं तस्थॆ ताभ्यां तव किमनुवृत्तिर्न फलति ॥ 10 ॥

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यॊ यद्बाहूनभृत रणकण्डू-परवशान् ।
शिरःपद्मश्रॆणी-रचितचरणाम्भॊरुह-बलॆः
स्थिरायास्त्वद्भक्तॆस्त्रिपुरहर विस्फूर्जितमिदम् ॥ 11 ॥

अमुष्य त्वत्सॆवा-समधिगतसारं भुजवनं
बलात् कैलासॆ‌உपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालॆ‌உप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितॊ मुह्यति खलः ॥ 12 ॥

यदृद्धिं सुत्राम्णॊ वरद परमॊच्चैरपि सतीं
अधश्चक्रॆ बाणः परिजनविधॆयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयॊः
न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥ 13 ॥

अकाण्ड-ब्रह्माण्ड-क्षयचकित-दॆवासुरकृपा
विधॆयस्या‌உ‌உसीद्‌ यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठॆ तव न कुरुतॆ न श्रियमहॊ
विकारॊ‌உपि श्लाघ्यॊ भुवन-भय- भङ्ग- व्यसनिनः ॥ 14 ॥

असिद्धार्था नैव क्वचिदपि सदॆवासुरनरॆ
निवर्तन्तॆ नित्यं जगति जयिनॊ यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥ 15 ॥

मही पादाघाताद् व्रजति सहसा संशयपदं
पदं विष्णॊर्भ्राम्यद् भुज-परिघ-रुग्ण-ग्रह- गणम् ।
मुहुर्द्यौर्दौस्थ्यं यात्यनिभृत-जटा-ताडित-तटा
जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥ 16 ॥

वियद्व्यापी तारा-गण-गुणित-फॆनॊद्गम-रुचिः
प्रवाहॊ वारां यः पृषतलघुदृष्टः शिरसि तॆ ।
जगद्द्वीपाकारं जलधिवलयं तॆन कृतमिति
अनॆनैवॊन्नॆयं धृतमहिम दिव्यं तव वपुः ॥ 17 ॥

रथः क्षॊणी यन्ता शतधृतिरगॆन्द्रॊ धनुरथॊ
रथाङ्गॆ चन्द्रार्कौ रथ-चरण-पाणिः शर इति ।
दिधक्षॊस्तॆ कॊ‌உयं त्रिपुरतृणमाडम्बर-विधिः
विधॆयैः क्रीडन्त्यॊ न खलु परतन्त्राः प्रभुधियः ॥ 18 ॥

हरिस्तॆ साहस्रं कमल बलिमाधाय पदयॊः
यदॆकॊनॆ तस्मिन्‌ निजमुदहरन्नॆत्रकमलम् ।
गतॊ भक्त्युद्रॆकः परिणतिमसौ चक्रवपुषः
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥ 19 ॥

क्रतौ सुप्तॆ जाग्रत्‌ त्वमसि फलयॊगॆ क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृतॆ ।
अतस्त्वां सम्प्रॆक्ष्य क्रतुषु फलदान-प्रतिभुवं
श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः ॥ 20 ॥

क्रियादक्षॊ दक्षः क्रतुपतिरधीशस्तनुभृतां
ऋषीणामार्त्विज्यं शरणद सदस्याः सुर-गणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफल-विधान-व्यसनिनः
ध्रुवं कर्तुः श्रद्धा-विधुरमभिचाराय हि मखाः ॥ 21 ॥

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रॊहिद्‌ भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणॆर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तॆ‌உद्यापि त्यजति न मृगव्याधरभसः ॥ 22 ॥

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं दॆवी यमनिरत-दॆहार्ध-घटनात्
अवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥ 23 ॥

श्मशानॆष्वाक्रीडा स्मरहर पिशाचाः सहचराः
चिता-भस्मालॆपः स्रगपि नृकरॊटी-परिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मङ्गलमसि ॥ 24 ॥

मनः प्रत्यक्चित्तॆ सविधमविधायात्त-मरुतः
प्रहृष्यद्रॊमाणः प्रमद-सलिलॊत्सङ्गति-दृशः ।
यदालॊक्याह्लादं ह्रद इव निमज्यामृतमयॆ
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् ॥ 25 ॥

त्वमर्कस्त्वं सॊमस्त्वमसि पवनस्त्वं हुतवहः
त्वमापस्त्वं व्यॊम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामॆवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥ 26 ॥

त्रयीं तिस्रॊ वृत्तीस्त्रिभुवनमथॊ त्रीनपि सुरान्
अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं तॆ धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्यॊमिति पदम् ॥ 27 ॥

भवः शर्वॊ रुद्रः पशुपतिरथॊग्रः सहमहान्
तथा भीमॆशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्यॆकं प्रविचरति दॆव श्रुतिरपि
प्रियायास्मैधाम्नॆ प्रणिहित-नमस्यॊ‌உस्मि भवतॆ ॥ 28 ॥

नमॊ नॆदिष्ठाय प्रियदव दविष्ठाय च नमः
नमः क्षॊदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमॊ वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः
नमः सर्वस्मै तॆ तदिदमतिसर्वाय च नमः ॥ 29 ॥

बहुल-रजसॆ विश्वॊत्पत्तौ भवाय नमॊ नमः
प्रबल-तमसॆ तत् संहारॆ हराय नमॊ नमः ।
जन-सुखकृतॆ सत्त्वॊद्रिक्तौ मृडाय नमॊ नमः
प्रमहसि पदॆ निस्त्रैगुण्यॆ शिवाय नमॊ नमः ॥ 30 ॥

कृश-परिणति-चॆतः क्लॆशवश्यं क्व चॆदं क्व च तव गुण-सीमॊल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधाद् वरद चरणयॊस्तॆ वाक्य-पुष्पॊपहारम् ॥ 31 ॥

असित-गिरि-समं स्यात् कज्जलं सिन्धु-पात्रॆ सुर-तरुवर-शाखा लॆखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ 32 ॥

असुर-सुर-मुनीन्द्रैरर्चितस्यॆन्दु-मौलॆः ग्रथित-गुणमहिम्नॊ निर्गुणस्यॆश्वरस्य ।
सकल-गण-वरिष्ठः पुष्पदन्ताभिधानः रुचिरमलघुवृत्तैः स्तॊत्रमॆतच्चकार ॥ 33 ॥

अहरहरनवद्यं धूर्जटॆः स्तॊत्रमॆतत् पठति परमभक्त्या शुद्ध-चित्तः पुमान् यः ।
स भवति शिवलॊकॆ रुद्रतुल्यस्तथा‌உत्र प्रचुरतर-धनायुः पुत्रवान् कीर्तिमांश्च ॥ 34 ॥

महॆशान्नापरॊ दॆवॊ महिम्नॊ नापरा स्तुतिः ।
अघॊरान्नापरॊ मन्त्रॊ नास्ति तत्त्वं गुरॊः परम् ॥ 35 ॥

दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः ।
महिम्नस्तव पाठस्य कलां नार्हन्ति षॊडशीम् ॥ 36 ॥

कुसुमदशन-नामा सर्व-गन्धर्व-राजः
शशिधरवर-मौलॆर्दॆवदॆवस्य दासः ।
स खलु निज-महिम्नॊ भ्रष्ट ऎवास्य रॊषात्
स्तवनमिदमकार्षीद् दिव्य-दिव्यं महिम्नः ॥ 37 ॥

सुरगुरुमभिपूज्य स्वर्ग-मॊक्षैक-हॆतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्य-चॆताः ।
व्रजति शिव-समीपं किन्नरैः स्तूयमानः
स्तवनमिदममॊघं पुष्पदन्तप्रणीतम् ॥ 38 ॥

आसमाप्तमिदं स्तॊत्रं पुण्यं गन्धर्व-भाषितम् ।
अनौपम्यं मनॊहारि सर्वमीश्वरवर्णनम् ॥ 39 ॥

इत्यॆषा वाङ्मयी पूजा श्रीमच्छङ्कर-पादयॊः ।
अर्पिता तॆन दॆवॆशः प्रीयतां मॆ सदाशिवः ॥ 40 ॥

तव तत्त्वं न जानामि कीदृशॊ‌உसि महॆश्वर ।
यादृशॊ‌உसि महादॆव तादृशाय नमॊ नमः ॥ 41 ॥

ऎककालं द्विकालं वा त्रिकालं यः पठॆन्नरः ।
सर्वपाप-विनिर्मुक्तः शिव लॊकॆ महीयतॆ ॥ 42 ॥

श्री पुष्पदन्त-मुख-पङ्कज-निर्गतॆन
स्तॊत्रॆण किल्बिष-हरॆण हर-प्रियॆण ।
कण्ठस्थितॆन पठितॆन समाहितॆन
सुप्रीणितॊ भवति भूतपतिर्महॆशः ॥ 43 ॥

॥ इति श्री पुष्पदन्त विरचितं शिवमहिम्नः स्तॊत्रं समाप्तम् ॥