Pages

Shivananda Lahari in English

Shivananda Lahari – English (text)

Shivananda Lahari – English Script

kalābhyāṃ cūḍālaṅkṛta-śaśi kalābhyāṃ nija tapaḥ-
phalābhyāṃ bhakteśu prakaṭita-phalābhyāṃ bhavatu me |
śivābhyāṃ-astoka-tribhuvana śivābhyāṃ hṛdi punar-
bhavābhyām ānanda sphura-danubhavābhyāṃ natiriyam || 1 ||

galantī śambho tvac-carita-saritaḥ kilbiśa-rajo
dalantī dhīkulyā-saraṇiśu patantī vijayatām
diśantī saṃsāra-bhramaṇa-paritāpa-upaśamanaṃ
vasantī mac-ceto-hṛdabhuvi śivānanda-laharī 2

trayī-vedyaṃ hṛdyaṃ tri-pura-haram ādyaṃ tri-nayanaṃ
jaṭā-bhārodāraṃ calad-uraga-hāraṃ mṛga dharam
mahā-devaṃ devaṃ mayi sadaya-bhāvaṃ paśu-patiṃ
cid-ālambaṃ sāmbaṃ śivam-ati-viḍambaṃ hṛdi bhaje 3

sahasraṃ vartante jagati vibudhāḥ kśudra-phaladā
na manye svapne vā tad-anusaraṇaṃ tat-kṛta-phalam
hari-brahmādīnāṃ-api nikaṭa-bhājāṃ-asulabhaṃ
ciraṃ yāce śambho śiva tava padāmbhoja-bhajanam 4

smṛtau śāstre vaidye śakuna-kavitā-gāna-phaṇitau
purāṇe mantre vā stuti-naṭana-hāsyeśu-acaturaḥ
kathaṃ rājnāṃ prītir-bhavati mayi ko(a)haṃ paśu-pate
paśuṃ māṃ sarvajna prathita-kṛpayā pālaya vibho 5

ghaṭo vā mṛt-piṇḍo-api-aṇur-api ca dhūmo-agnir-acalaḥ
paṭo vā tantur-vā pariharati kiṃ ghora-śamanam
vṛthā kaṇṭha-kśobhaṃ vahasi tarasā tarka-vacasā
padāmbhojaṃ śambhor-bhaja parama-saukhyaṃ vraja sudhīḥ 6

manas-te pādābje nivasatu vacaḥ stotra-phaṇitau
karau ca-abhyarcāyāṃ śrutir-api kathākarṇana-vidhau
tava dhyāne buddhir-nayana-yugalaṃ mūrti-vibhave
para-granthān kair-vā parama-śiva jāne param-ataḥ 7

yathā buddhiḥ-śuktau rajatam iti kācāśmani maṇir-
jale paiśṭe kśīraṃ bhavati mṛga-tṛśṇāsu salilam
tathā deva-bhrāntyā bhajati bhavad-anyaṃ jaḍa jano
mahā-deveśaṃ tvāṃ manasi ca na matvā paśu-pate 8

gabhīre kāsāre viśati vijane ghora-vipine
viśāle śaile ca bhramati kusumārthaṃ jaḍa-matiḥ
samarpyaikaṃ cetaḥ-sarasijam umā nātha bhavate
sukhena-avasthātuṃ jana iha na jānāti kim-aho 9

naratvaṃ devatvaṃ naga-vana-mṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi-jananam
sadā tvat-pādābja-smaraṇa-paramānanda-laharī
vihārāsaktaṃ ced-hṛdayaṃ-iha kiṃ tena vapuśā 10

vaṭurvā gehī vā yatir-api jaṭī vā taditaro
naro vā yaḥ kaścid-bhavatu bhava kiṃ tena bhavati
yadīyaṃ hṛt-padmaṃ yadi bhavad-adhīnaṃ paśu-pate
tadīyas-tvaṃ śambho bhavasi bhava bhāraṃ ca vahasi 11

guhāyāṃ gehe vā bahir-api vane vā(a)dri-śikhare
jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam
sadā yasyaivāntaḥkaraṇam-api śambo tava pade
sthitaṃ ced-yogo(a)sau sa ca parama-yogī sa ca sukhī 12

asāre saṃsāre nija-bhajana-dūre jaḍadhiyā
bharamantaṃ mām-andhaṃ parama-kṛpayā pātum ucitam
mad-anyaḥ ko dīnas-tava kṛpaṇa-rakśāti-nipuṇas-
tvad-anyaḥ ko vā me tri-jagati śaraṇyaḥ paśu-pate 13

prabhus-tvaṃ dīnānāṃ khalu parama-bandhuḥ paśu-pate
pramukhyo(a)haṃ teśām-api kim-uta bandhutvam-anayoḥ
tvayaiva kśantavyāḥ śiva mad-aparādhāś-ca sakalāḥ
prayatnāt-kartavyaṃ mad-avanam-iyaṃ bandhu-saraṇiḥ 14

upekśā no cet kiṃ na harasi bhavad-dhyāna-vimukhāṃ
durāśā-bhūyiśṭhāṃ vidhi-lipim-aśakto yadi bhavān
śiras-tad-vadidhātraṃ na nakhalu suvṛttaṃ paśu-pate
kathaṃ vā nir-yatnaṃ kara-nakha-mukhenaiva lulitam 15

virincir-dīrghāyur-bhavatu bhavatā tat-para-śiraś-
catuśkaṃ saṃrakśyaṃ sa khalu bhuvi dainyaṃ likhitavān
vicāraḥ ko vā māṃ viśada-kṛpayā pāti śiva te
kaṭākśa-vyāpāraḥ svayam-api ca dīnāvana-paraḥ 16

phalād-vā puṇyānāṃ mayi karuṇayā vā tvayi vibho
prasanne(a)pi svāmin bhavad-amala-pādābja-yugalam
kathaṃ paśyeyaṃ māṃ sthagayati namaḥ-sambhrama-juśāṃ
nilimpānāṃ śreṇir-nija-kanaka-māṇikya-makuṭaiḥ 17

tvam-eko lokānāṃ parama-phalado divya-padavīṃ
vahantas-tvanmūlāṃ punar-api bhajante hari-mukhāḥ
kiyad-vā dākśiṇyaṃ tava śiva madāśā ca kiyatī
kadā vā mad-rakśāṃ vahasi karuṇā-pūrita-dṛśā 18

durāśā-bhūyiśṭhe duradhipa-gṛha-dvāra-ghaṭake
durante saṃsāre durita-nilaye duḥkha janake
madāyāsam kiṃ na vyapanayasi kasyopakṛtaye
vadeyaṃ prītiś-cet tava śiva kṛtārthāḥ khalu vayam 19

sadā mohāṭavyāṃ carati yuvatīnāṃ kuca-girau
naṭaty-āśā-śākhās-vaṭati jhaṭiti svairam-abhitaḥ
kapālin bhikśo me hṛdaya-kapim-atyanta-capalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavad-adhīnaṃ kuru vibho 20

dhṛti-stambhādhāraṃ dṛḍha-guṇa nibaddhāṃ sagamanāṃ
vicitrāṃ padmāḍhyāṃ prati-divasa-sanmārga-ghaṭitām
smarāre maccetaḥ-sphuṭa-paṭa-kuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ-sevita vibho 21

pralobhādyair-arthāharaṇa-para-tantro dhani-gṛhe
praveśodyuktaḥ-san bhramati bahudhā taskara-pate
imaṃ cetaś-coraṃ katham-iha sahe śankara vibho
tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām 22

karomi tvat-pūjāṃ sapadi sukhado me bhava vibho
vidhitvaṃ viśṇutvam diśasi khalu tasyāḥ phalam-iti
punaśca tvāṃ draśṭuṃ divi bhuvi vahan pakśi-mṛgatām-
adṛśṭvā tat-khedaṃ katham-iha sahe śankara vibho 23

kadā vā kailāse kanaka-maṇi-saudhe saha-gaṇair-
vasan śambhor-agre sphuṭa-ghaṭita-mūrdhānjali-puṭaḥ
vibho sāmba svāmin parama-śiva pāhīti nigadan
vidhātṛṛṇāṃ kalpān kśaṇam-iva vineśyāmi sukhataḥ 24

stavair-brahmādīnāṃ jaya-jaya-vacobhir-niyamānāṃ
gaṇānāṃ kelībhir-madakala-mahokśasya kakudi
sthitaṃ nīla-grīvaṃ tri-nayanaṃ-umāśliśṭa-vapuśaṃ
kadā tvāṃ paśyeyaṃ kara-dhṛta-mṛgaṃ khaṇḍa-paraśum 25

kadā vā tvāṃ dṛśṭvā giriśa tava bhavyānghri-yugalaṃ
gṛhītvā hastābhyāṃ śirasi nayane vakśasi vahan
samāśliśyāghrāya sphuṭa-jalaja-gandhān parimalān-
alabhyāṃ brahmādyair-mudam-anubhaviśyāmi hṛdaye 26

karasthe hemādrau giriśa nikaṭasthe dhana-patau
gṛhasthe svarbhūjā(a)mara-surabhi-cintāmaṇi-gaṇe
śirasthe śītāṃśau caraṇa-yugalasthe(a)khila śubhe
kam-arthaṃ dāsye(a)haṃ bhavatu bhavad-arthaṃ mama manaḥ 27

sārūpyaṃ tava pūjane śiva mahā-deveti saṅkīrtane
sāmīpyaṃ śiva bhakti-dhurya-janatā-sāṅgatya-sambhāśaṇe
sālokyaṃ ca carācarātmaka-tanu-dhyāne bhavānī-pate
sāyujyaṃ mama siddhim-atra bhavati svāmin kṛtārthosmyaham 28

tvat-pādāmbujam-arcayāmi paramaṃ tvāṃ cintayāmi-anvahaṃ
tvām-īśaṃ śaraṇaṃ vrajāmi vacasā tvām-eva yāce vibho
vīkśāṃ me diśa cākśuśīṃ sa-karuṇāṃ divyaiś-ciraṃ prārthitāṃ
śambho loka-guro madīya-manasaḥ saukhyopadeśaṃ kuru 29

vastrod-dhūta vidhau sahasra-karatā puśpārcane viśṇutā
gandhe gandha-vahātmatā(a)nna-pacane bahir-mukhādhyakśatā
pātre kāncana-garbhatāsti mayi ced bālendu cūḍā-maṇe
śuśrūśāṃ karavāṇi te paśu-pate svāmin tri-lokī-guro 30

nālaṃ vā paramopakārakam-idaṃ tvekaṃ paśūnāṃ pate
paśyan kukśi-gatān carācara-gaṇān bāhyasthitān rakśitum
sarvāmartya-palāyanauśadham-ati-jvālā-karaṃ bhī-karaṃ
nikśiptaṃ garalaṃ gale na galitaṃ nodgīrṇam-eva-tvayā 31

jvālograḥ sakalāmarāti-bhayadaḥ kśvelaḥ kathaṃ vā tvayā
dṛśṭaḥ kiṃ ca kare dhṛtaḥ kara-tale kiṃ pakva-jambū-phalam
jihvāyāṃ nihitaśca siddha-ghuṭikā vā kaṇṭha-deśe bhṛtaḥ
kiṃ te nīla-maṇir-vibhūśaṇam-ayaṃ śambho mahātman vada 32

nālaṃ vā sakṛd-eva deva bhavataḥ sevā natir-vā nutiḥ
pūjā vā smaraṇaṃ kathā-śravaṇam-api-ālokanaṃ mādṛśām
svāminn-asthira-devatānusaraṇāyāsena kiṃ labhyate
kā vā muktir-itaḥ kuto bhavati cet kiṃ prārthanīyaṃ tadā 33

kiṃ brūmas-tava sāhasaṃ paśu-pate kasyāsti śambho bhavad-
dhairyaṃ cedṛśam-ātmanaḥ-sthitir-iyaṃ cānyaiḥ kathaṃ labhyate
bhraśyad-deva-gaṇaṃ trasan-muni-gaṇaṃ naśyat-prapancaṃ layaṃ
paśyan-nirbhaya eka eva viharati-ānanda-sāndro bhavān 34

yoga-kśema-dhuraṃ-dharasya sakalaḥ-śreyaḥ pradodyogino
dṛśṭādṛśṭa-matopadeśa-kṛtino bāhyāntara-vyāpinaḥ
sarvajnasya dayā-karasya bhavataḥ kiṃ veditavyaṃ mayā
śambho tvaṃ paramāntaraṅga iti me citte smarāmi-anvaham 35

bhakto bhakti-guṇāvṛte mud-amṛtā-pūrṇe prasanne manaḥ
kumbhe sāmba tavānghri-pallava yugaṃ saṃsthāpya saṃvit-phalam
sattvaṃ mantram-udīrayan-nija śarīrāgāra śuddhiṃ vahan
puṇyāhaṃ prakaṭī karomi ruciraṃ kalyāṇam-āpādayan 36

āmnāyāmbudhim-ādareṇa sumanaḥ-sanghāḥ-samudyan-mano
manthānaṃ dṛḍha bhakti-rajju-sahitaṃ kṛtvā mathitvā tataḥ
somaṃ kalpa-taruṃ su-parva-surabhiṃ cintā-maṇiṃ dhīmatāṃ
nityānanda-sudhāṃ nirantara-ramā-saubhāgyam-ātanvate 37

prāk-puṇyācala-mārga-darśita-sudhā-mūrtiḥ prasannaḥ-śivaḥ
somaḥ-sad-guṇa-sevito mṛga-dharaḥ pūrṇās-tamo-mocakaḥ
cetaḥ puśkara-lakśito bhavati ced-ānanda-pātho-nidhiḥ
prāgalbhyena vijṛmbhate sumanasāṃ vṛttis-tadā jāyate 38

dharmo me catur-anghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ
kāma-krodha-madādayo vigalitāḥ kālāḥ sukhāviśkṛtāḥ
jnānānanda-mahauśadhiḥ suphalitā kaivalya nāthe sadā
mānye mānasa-puṇḍarīka-nagare rājāvataṃse sthite 39

dhī-yantreṇa vaco-ghaṭena kavitā-kulyopakulyākramair-
ānītaiśca sadāśivasya caritāmbho-rāśi-divyāmṛtaiḥ
hṛt-kedāra-yutāś-ca bhakti-kalamāḥ sāphalyam-ātanvate
durbhikśān-mama sevakasya bhagavan viśveśa bhītiḥ kutaḥ 40

pāpotpāta-vimocanāya ruciraiśvaryāya mṛtyuṃ-jaya
stotra-dhyāna-nati-pradikśiṇa-saparyālokanākarṇane
jihvā-citta-śironghri-hasta-nayana-śrotrair-aham prārthito
mām-ājnāpaya tan-nirūpaya muhur-māmeva mā me(a)vacaḥ 41

gāmbhīryaṃ parikhā-padaṃ ghana-dhṛtiḥ prākāra-udyad-guṇa
stomaś-cāpta-balaṃ ghanendriya-cayo dvārāṇi dehe sthitaḥ
vidyā-vastu-samṛddhir-iti-akhila-sāmagrī-samete sadā
durgāti-priya-deva māmaka-mano-durge nivāsaṃ kuru 42

mā gacca tvam-itas-tato giriśa bho mayyeva vāsaṃ kuru
svāminn-ādi kirāta māmaka-manaḥ kāntāra-sīmāntare
vartante bahuśo mṛgā mada-juśo mātsarya-mohādayas-
tān hatvā mṛgayā-vinoda rucitā-lābhaṃ ca samprāpsyasi 43

kara-lagna mṛgaḥ karīndra-bhango
ghana śārdūla-vikhaṇḍano(a)sta-jantuḥ
giriśo viśad-ākṛtiś-ca cetaḥ
kuhare panca mukhosti me kuto bhīḥ 44

candaḥ-śākhi-śikhānvitair-dvija-varaiḥ saṃsevite śāśvate
saukhyāpādini kheda-bhedini sudhā-sāraiḥ phalair-dīpite
cetaḥ pakśi-śikhā-maṇe tyaja vṛthā-sancāram-anyair-alaṃ
nityaṃ śankara-pāda-padma-yugalī-nīḍe vihāraṃ kuru 45

ākīrṇe nakha-rāji-kānti-vibhavair-udyat-sudhā-vaibhavair-
ādhautepi ca padma-rāga-lalite haṃsa-vrajair-āśrite
nityaṃ bhakti-vadhū gaṇaiś-ca rahasi sveccā-vihāraṃ kuru
sthitvā mānasa-rāja-haṃsa girijā nāthānghri-saudhāntare 46

śambhu-dhyāna-vasanta-sangini hṛdārāme(a)gha-jīrṇaccadāḥ
srastā bhakti latāccaṭā vilasitāḥ puṇya-pravāla-śritāḥ
dīpyante guṇa-korakā japa-vacaḥ puśpāṇi sad-vāsanā
jnānānanda-sudhā-maranda-laharī saṃvit-phalābhyunnatiḥ 47

nityānanda-rasālayaṃ sura-muni-svāntāmbujātāśrayaṃ
svaccaṃ sad-dvija-sevitaṃ kaluśa-hṛt-sad-vāsanāviśkṛtam
śambhu-dhyāna-sarovaraṃ vraja mano-haṃsāvataṃsa sthiraṃ
kiṃ kśudrāśraya-palvala-bhramaṇa-sañjāta-śramaṃ prāpsyasi 48

ānandāmṛta-pūritā hara-padāmbhojālavālodyatā
sthairyopaghnam-upetya bhakti latikā śākhopaśākhānvitā
uccair-mānasa-kāyamāna-paṭalīm-ākramya niś-kalmaśā
nityābhīśṭa-phala-pradā bhavatu me sat-karma-saṃvardhitā 49

sandhyārambha-vijṛmbhitaṃ śruti-śira-sthānāntar-ādhiśṭhitaṃ
sa-prema bhramarābhirāmam-asakṛt sad-vāsanā-śobhitam
bhogīndrābharaṇaṃ samasta-sumanaḥ-pūjyaṃ guṇāviśkṛtaṃ
seve śrī-giri-mallikārjuna-mahā-lingaṃ śivālingitam 50

bhṛngīccā-naṭanotkaṭaḥ kari-mada-grāhī sphuran-mādhava-
āhlādo nāda-yuto mahāsita-vapuḥ panceśuṇā cādṛtaḥ
sat-pakśaḥ sumano-vaneśu sa punaḥ sākśān-madīye mano
rājīve bhramarādhipo viharatāṃ śrī śaila-vāsī vibhuḥ 51

kāruṇyāmṛta-varśiṇaṃ ghana-vipad-grīśmaccidā-karmaṭhaṃ
vidyā-sasya-phalodayāya sumanaḥ-saṃsevyam-iccākṛtim
nṛtyad-bhakta-mayūram-adri-nilayaṃ cancaj-jaṭā-maṇḍalaṃ
śambho vāncati nīla-kandhara-sadā tvāṃ me manaś-cātakaḥ 52

ākāśena śikhī samasta phaṇināṃ netrā kalāpī natā-
(a)nugrāhi-praṇavopadeśa-ninadaiḥ kekīti yo gīyate
śyāmāṃ śaila-samudbhavāṃ ghana-ruciṃ dṛśṭvā naṭantaṃ mudā
vedāntopavane vihāra-rasikaṃ taṃ nīla-kaṇṭhaṃ bhaje 53

sandhyā gharma-dinātyayo hari-karāghāta-prabhūtānaka-
dhvāno vārida garjitaṃ diviśadāṃ dṛśṭiccaṭā cancalā
bhaktānāṃ paritośa bāśpa vitatir-vṛśṭir-mayūrī śivā
yasminn-ujjvala-tāṇḍavaṃ vijayate taṃ nīla-kaṇṭhaṃ bhaje 54

ādyāyāmita-tejase-śruti-padair-vedyāya sādhyāya te
vidyānanda-mayātmane tri-jagataḥ-saṃrakśaṇodyogine
dhyeyāyākhila-yogibhiḥ-sura-gaṇair-geyāya māyāvine
samyak tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 55

nityāya tri-guṇātmane pura-jite kātyāyanī-śreyase
satyāyādi kuṭumbine muni-manaḥ pratyakśa-cin-mūrtaye
māyā-sṛśṭa-jagat-trayāya sakala-āmnāyānta-sancāriṇe
sāyaṃ tāṇḍava-sambhramāya jaṭine seyaṃ natiḥ-śambhave 56

nityaṃ svodara-pośaṇāya sakalān-uddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karomi bhavataḥ-sevāṃ na jāne vibho
maj-janmāntara-puṇya-pāka-balatas-tvaṃ śarva sarvāntaras-
tiśṭhasyeva hi tena vā paśu-pate te rakśaṇīyo(a)smyaham 57

eko vārija-bāndhavaḥ kśiti-nabho vyāptaṃ tamo-maṇḍalaṃ
bhitvā locana-gocaropi bhavati tvaṃ koṭi-sūrya-prabhaḥ
vedyaḥ kiṃ na bhavasyaho ghana-taraṃ kīdṛngbhaven-mattamas-
tat-sarvaṃ vyapanīya me paśu-pate sākśāt prasanno bhava 58

haṃsaḥ padma-vanaṃ samiccati yathā nīlāmbudaṃ cātakaḥ
kokaḥ koka-nada-priyaṃ prati-dinaṃ candraṃ cakoras-tathā
ceto vāncati māmakaṃ paśu-pate cin-mārga mṛgyaṃ vibho
gaurī nātha bhavat-padābja-yugalaṃ kaivalya-saukhya-pradam 59

rodhas-toyahṛtaḥ śrameṇa-pathikaś-cāyāṃ taror-vṛśṭitaḥ
bhītaḥ svastha gṛhaṃ gṛhastham-atithir-dīnaḥ prabhaṃ dhārmikam
dīpaṃ santamasākulaś-ca śikhinaṃ śītāvṛtas-tvaṃ tathā
cetaḥ-sarva-bhayāpahaṃ-vraja sukhaṃ śambhoḥ padāmbhoruham 60

ankolaṃ nija bīja santatir-ayaskāntopalaṃ sūcikā
sādhvī naija vibhuṃ latā kśiti-ruhaṃ sindhuh-sarid-vallabham
prāpnotīha yathā tathā paśu-pateḥ pādāravinda-dvayaṃ
cetovṛttir-upetya tiśṭhati sadā sā bhaktir-iti-ucyate 61

ānandāśrubhir-ātanoti pulakaṃ nairmalyataś-cādanaṃ
vācā śankha mukhe sthitaiś-ca jaṭharā-pūrtiṃ caritrāmṛtaiḥ
rudrākśair-bhasitena deva vapuśo rakśāṃ bhavad-bhāvanā-
paryanke viniveśya bhakti jananī bhaktārbhakaṃ rakśati 62

mārgā-vartita pādukā paśu-pater-aṅgasya kūrcāyate
gaṇḍūśāmbu-niśecanaṃ pura-ripor-divyābhiśekāyate
kincid-bhakśita-māṃsa-śeśa-kabalaṃ navyopahārāyate
bhaktiḥ kiṃ na karoti-aho vana-caro bhaktāvatamsāyate 63

vakśastāḍanam-antakasya kaṭhināpasmāra sammardanaṃ
bhū-bhṛt-paryaṭanaṃ namat-sura-śiraḥ-koṭīra sangharśaṇam
karmedaṃ mṛdulasya tāvaka-pada-dvandvasya gaurī-pate
macceto-maṇi-pādukā-viharaṇaṃ śambho sadāngī-kuru 64

vakśas-tāḍana śankayā vicalito vaivasvato nirjarāḥ
koṭīrojjvala-ratna-dīpa-kalikā-nīrājanaṃ kurvate
dṛśṭvā mukti-vadhūs-tanoti nibhṛtāśleśaṃ bhavānī-pate
yac-cetas-tava pāda-padma-bhajanaṃ tasyeha kiṃ dur-labham 65

krīḍārthaṃ sṛjasi prapancam-akhilaṃ krīḍā-mṛgās-te janāḥ
yat-karmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat
śambho svasya kutūhalasya karaṇaṃ macceśṭitaṃ niścitaṃ
tasmān-māmaka rakśaṇaṃ paśu-pate kartavyam-eva tvayā 66

bahu-vidha-paritośa-bāśpa-pūra-
sphuṭa-pulakānkita-cāru-bhoga-bhūmim
cira-pada-phala-kānkśi-sevyamānāṃ
parama sadāśiva-bhāvanāṃ prapadye 67

amita-mudamṛtaṃ muhur-duhantīṃ
vimala-bhavat-pada-gośṭham-āvasantīm
sadaya paśu-pate supuṇya-pākāṃ
mama paripālaya bhakti dhenum-ekām 68

jaḍatā paśutā kalankitā
kuṭila-caratvaṃ ca nāsti mayi deva
asti yadi rāja-maule
bhavad-ābharaṇasya nāsmi kiṃ pātram 69

arahasi rahasi svatantra-buddhyā
vari-vasituṃ sulabhaḥ prasanna-mūrtiḥ
agaṇita phala-dāyakaḥ prabhur-me
jagad-adhiko hṛdi rāja-śekharosti 70

ārūḍha-bhakti-guṇa-kuncita-bhāva-cāpa-
yuktaiḥ-śiva-smaraṇa-bāṇa-gaṇair-amoghaiḥ
nirjitya kilbiśa-ripūn vijayī sudhīndraḥ-
sānandam-āvahati susthira-rāja-lakśmīm 71

dhyānānjanena samavekśya tamaḥ-pradeśaṃ
bhitvā mahā-balibhir-īśvara nāma-mantraiḥ
divyāśritaṃ bhujaga-bhūśaṇam-udvahanti
ye pāda-padmam-iha te śiva te kṛtārthāḥ 72

bhū-dāratām-udavahad-yad-apekśayā śrī-
bhū-dāra eva kimataḥ sumate labhasva
kedāram-ākalita mukti mahauśadhīnāṃ
pādāravinda bhajanaṃ parameśvarasya 73

āśā-pāśa-kleśa-dur-vāsanādi-
bhedodyuktair-divya-gandhair-amandaiḥ
āśā-śāṭīkasya pādāravindaṃ
cetaḥ-peṭīṃ vāsitāṃ me tanotu 74

kalyāṇinaṃ sarasa-citra-gatiṃ savegaṃ
sarvengitajnam-anaghaṃ dhruva-lakśaṇāḍhyam
cetas-turangam-adhiruhya cara smarāre
netaḥ-samasta jagatāṃ vṛśabhādhirūḍha 75

bhaktir-maheśa-pada-puśkaram-āvasantī
kādambinīva kurute paritośa-varśam
sampūrito bhavati yasya manas-taṭākas-
taj-janma-sasyam-akhilaṃ saphalaṃ ca nānyat 76

buddhiḥ-sthirā bhavitum-īśvara-pāda-padma
saktā vadhūr-virahiṇīva sadā smarantī
sad-bhāvanā-smaraṇa-darśana-kīrtanādi
sammohiteva śiva-mantra-japena vinte 77

sad-upacāra-vidhiśu-anu-bodhitāṃ
savinayāṃ suhṛdaṃ sadupāśritām
mama samuddhara buddhim-imāṃ prabho
vara-guṇena navoḍha-vadhūm-iva 78

nityaṃ yogi-manah-saroja-dala-sancāra-kśamas-tvat-kramaḥ-
śambho tena kathaṃ kaṭhora-yama-rāḍ-vakśaḥ-kavāṭa-kśatiḥ
atyantaṃ mṛdulaṃ tvad-anghri-yugalaṃ hā me manaś-cintayati-
etal-locana-gocaraṃ kuru vibho hastena saṃvāhaye 79

eśyatyeśa janiṃ mano(a)sya kaṭhinaṃ tasmin-naṭānīti mad-
rakśāyai giri sīmni komala-pada-nyāsaḥ purābhyāsitaḥ
no-ced-divya-gṛhāntareśu sumanas-talpeśu vedyādiśu
prāyaḥ-satsu śilā-taleśu naṭanaṃ śambho kimarthaṃ tava 80

kancit-kālam-umā-maheśa bhavataḥ pādāravindārcanaiḥ
kancid-dhyāna-samādhibhiś-ca natibhiḥ kancit kathākarṇanaiḥ
kancit kancid-avekśaṇaiś-ca nutibhiḥ kancid-daśām-īdṛśīṃ
yaḥ prāpnoti mudā tvad-arpita manā jīvan sa muktaḥ khalu 81

bāṇatvaṃ vṛśabhatvam-ardha-vapuśā bhāryātvam-āryā-pate
ghoṇitvaṃ sakhitā mṛdanga vahatā cetyādi rūpaṃ dadhau
tvat-pāde nayanārpaṇaṃ ca kṛtavān tvad-deha bhāgo hariḥ
pūjyāt-pūjya-taraḥ-sa eva hi na cet ko vā tadanyo(a)dhikaḥ 82

janana-mṛti-yutānāṃ sevayā devatānāṃ
na bhavati sukha-leśaḥ saṃśayo nāsti tatra
ajanim-amṛta rūpaṃ sāmbam-īśaṃ bhajante
ya iha parama saukhyaṃ te hi dhanyā labhante 83

śiva tava paricaryā sannidhānāya gauryā
bhava mama guṇa-dhuryāṃ buddhi-kanyāṃ pradāsye
sakala-bhuvana-bandho saccid-ānanda-sindho
sadaya hṛdaya-gehe sarvadā saṃvasa tvam 84

jaladhi mathana dakśo naiva pātāla bhedī
na ca vana mṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ
aśana-kusuma-bhūśā-vastra-mukhyāṃ saparyāṃ
kathaya katham-ahaṃ te kalpayānīndu-maule 85

pūjā-dravya-samṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe
pakśitvaṃ na ca vā kīṭitvam-api na prāptaṃ mayā dur-labham
jāne mastakam-anghri-pallavam-umā-jāne na te(a)haṃ vibho
na jnātaṃ hi pitāmahena hariṇā tattvena tad-rūpiṇā 86

aśanaṃ garalaṃ phaṇī kalāpo
vasanaṃ carma ca vāhanaṃ mahokśaḥ
mama dāsyasi kiṃ kim-asti śambho
tava pādāmbuja-bhaktim-eva dehi 87

yadā kṛtāmbho-nidhi-setu-bandhanaḥ
karastha-lādhaḥ-kṛta-parvatādhipaḥ
bhavāni te langhita-padma-sambhavas-
tadā śivārcā-stava bhāvana-kśamaḥ 88

natibhir-nutibhis-tvam-īśa pūjā
vidhibhir-dhyāna-samādhibhir-na tuśṭaḥ
dhanuśā musalena cāśmabhir-vā
vada te prīti-karaṃ tathā karomi 89

vacasā caritaṃ vadāmi śambhor-
aham-udyoga vidhāsu te(a)prasaktaḥ
manasākṛtim-īśvarasya seve
śirasā caiva sadāśivaṃ namāmi 90

ādyā(a)vidyā hṛd-gatā nirgatāsīt-
vidyā hṛdyā hṛd-gatā tvat-prasādāt
seve nityaṃ śrī-karaṃ tvat-padābjaṃ
bhāve mukter-bhājanaṃ rāja-maule 91

dūrīkṛtāni duritāni durakśarāṇi
daur-bhāgya-duḥkha-durahaṅkṛti-dur-vacāṃsi
sāraṃ tvadīya caritaṃ nitarāṃ pibantaṃ
gaurīśa mām-iha samuddhara sat-kaṭākśaiḥ 92

soma kalā-dhara-maulau
komala ghana-kandhare mahā-mahasi
svāmini girijā nāthe
māmaka hṛdayaṃ nirantaraṃ ramatām 93

sā rasanā te nayane
tāveva karau sa eva kṛta-kṛtyaḥ
yā ye yau yo bhargaṃ
vadatīkśete sadārcataḥ smarati 94

ati mṛdulau mama caraṇau-
ati kaṭhinaṃ te mano bhavānīśa
iti vicikitsāṃ santyaja
śiva katham-āsīd-girau tathā praveśaḥ 95

dhaiyānkuśena nibhṛtaṃ
rabhasād-ākṛśya bhakti-śṛnkhalayā
pura-hara caraṇālāne
hṛdaya-madebhaṃ badhāna cid-yantraiḥ 96

pracaratyabhitaḥ pragalbha-vṛttyā
madavān-eśa manaḥ-karī garīyān
parigṛhya nayena bhakti-rajjvā
parama sthāṇu-padaṃ dṛḍhaṃ nayāmum 97

sarvālankāra-yuktāṃ sarala-pada-yutāṃ sādhu-vṛttāṃ suvarṇāṃ
sadbhiḥ-samstūya-mānāṃ sarasa guṇa-yutāṃ lakśitāṃ lakśaṇāḍhyām
udyad-bhūśā-viśeśām-upagata-vinayāṃ dyota-mānārtha-rekhāṃ
kalyāṇīṃ deva gaurī-priya mama kavitā-kanyakāṃ tvaṃ gṛhāṇa 98

idaṃ te yuktaṃ vā parama-śiva kāruṇya jaladhe
gatau tiryag-rūpaṃ tava pada-śiro-darśana-dhiyā
hari-brahmāṇau tau divi bhuvi carantau śrama-yutau
kathaṃ śambho svāmin kathaya mama vedyosi purataḥ 99

stotreṇālam-ahaṃ pravacmi na mṛśā devā virincādayaḥ
stutyānāṃ gaṇanā-prasanga-samaye tvām-agragaṇyaṃ viduḥ
māhātmyāgra-vicāraṇa-prakaraṇe dhānā-tuśastomavad-
dhūtās-tvāṃ vidur-uttamottama phalaṃ śambho bhavat-sevakāḥ 100